________________
कामण]
३४५, जैन-लक्षणावली [कार्मणशरीरसंघातनाम कार्मणं शरीरं नामकर्मावयवस्य कर्मणो ग्रहणम् । काययोगः । (त. भा. सिद्ध. वृ. ६-१) । ३. सर्वाणि तेन योगः कार्मणकाययोगः । केवलेन कर्मणा जनित- शरीराणि यतः प्ररोहन्ति तद् बीजभूतं कार्मणशरीरं वीर्येण सह योग इति यावत् । (धव. पु. १, पृ. कार्मणकाय इति भण्यते, वाङ्मनःकायवर्गणानिमित्तः २६५); कर्माणि प्ररोहन्ति अस्मिन्निति प्ररोहणं प्रात्मप्रदेशपरिस्पन्दो योगो भवति, कार्मणकायकार्मणशरीरम् । कूष्माण्डफलस्य वृन्तवत सकल- कृतो योगः कार्मणकाययोगः । (धव. पु. १, पृ. कर्माधारं सकलकर्मणामुत्पादक कार्मणशरीरम। २६९)। ४. कर्मव- अष्टविधकार्मण
< भविष्यत्सर्वकर्मणाम प्ररोहकमुत्पादक कार्मणशरीरम , वा अथवा कर्मभवं कार्मणशरीर. त्रिकालगोचराशेषसुख-दुःखानाँ बीजं चेति अष्टकर्म- नामकर्मोदयप्रभवं कार्मणशरीरम, खलु स्फुटं भवति, कलापं कार्मणशरीरम् । कर्मणि भवं वा कार्मणं ऐन कार्मणशरीरेण सह वर्तमानो यः संयोगः प्रात्मनः कर्मैव वा कामणम । (धव. पु. १४, पृ. ३२६)। कर्माकर्षणशक्तिसंगतप्रदेशपरिस्पन्दरूपो योगः स ११. कमैव कार्मणः काय: कर्मणां वा कदम्बकम् । कार्मणकाययोगः । (गो. जी. म. प्र. व जी. प्र. टी. एक-द्वि-विक्षणानेष विग्र हत्ती प्रवर्तते । (पंचसं. २४१)। ५. विग्रहगतौ औदारिकादिनोकर्मवर्गणानां अमित. १-१७८)। १२. कार्मणशरीरं पुनस्तदुदय अनाहरणे सति कार्मणशरीरनामोदयेन कार्मणवर्गणा(कार्मणशरीरनामोदय) निर्वत्यमशेषकर्मणाम् प्ररोह- यातपुद्गलस्कन्धानां ज्ञानावरणादिकर्मपर्यायेण भूमिराघारभूतम् । तथा संसार्यात्मनां गत्यन्तर- जीवप्रदेशेषु बन्धप्रघट्टके उत्पन्नजीवप्रदेशपरिस्पन्द: संक्रमणे साधकतमं करणीयमित्यन्यत् । ततस्तत्का- कार्मणकाययोगः। (गो. जी. जी. प्र. टी. ७०३)। रणभूतं कार्मणशरीरनामकर्मेति स्थितम । (कर्मस्त. ६. कार्मणकाययोगः अष्टप्रकारकर्मविकाररूपशरीरगो. वृ. १०, पृ. ८५)। १३. अष्टविधकर्मसमुदाय. चेष्टा स्वरूपोऽपान्तरालगतावुपपत्तिप्रथमसमये निष्पन्नौदारिकादिशरीरनिबंधनं च भवान्तरानयायि केवलसमुदघातावस्थायां च । (षडशीति मलय. व. कर्मणो विकारः कर्मैव वा कार्मणम् । (अनुयो. मल. ५, पृ. १२७) । हेम. वृ. १४२, पृ. १६६) । १४. कर्मणो जातं ३. सब शरीरों के बीजभूत शरीर को कार्मण कर्मजम । किमुक्तं भवति ? कर्मपरमाणव एवा- शरीर कहा जाता है। वचन, मन और काय वर्गत्मप्रदेशः सह ये क्षीर-नीरवत् अन्योन्यानुगताः सन्तः णाओं के निमित्तभूत प्रात्मप्रदेशपरिस्पन्द का शरीररूपतया परिणतास्ते कर्मजं शरीरमिति । अत नाम योग है। कार्मरण शरीर के द्वारा जो योग एवैतदन्यत्र कार्मणमित्युक्तम् , कर्मणो विकारः किया गया है वह कायमणकाययोग कहलाता है । कार्मणमिति । तथा चोक्तम् ---कम्मविगारो कम्मण- कार्मरणबन्धननाम - यदुदयात्कार्मणपुद्गलानां मविहविचित्तकम्मनिप्पन्नं । सव्वेसि सरीराणां गृहीतानां गृह्यमाणानां च परस्परं सम्बन्धकारणभूतं मुणेयव्वं ॥ (प्रज्ञाप. मलय. व. २०- स्तत्कामणबन्धननाम। (प्रज्ञाप. मलय. वृ. २३, २६७, पृ. ४०६; जीवाजी. मलय. वृ. १-१३, २६३, पृ. ४७०)।
जिस कर्म के उदय से गृहीत एवं गृह्यमाण कर्मरीरों की उत्पत्ति का बीजभत शरीर परमाण परस्पर में सम्बन्ध को प्राप्त होते हैं उसे है-उनका कारण है-उसे कार्मण शरीर कहते कार्मणबन्धननामकर्म कहते हैं। हैं। ३ कर्म के विकारभत या कर्मरूप शरीर का कार्मरणशरीरबन्धननाम-जस्स कम्मस्स उदएण नाम कार्मण हैं।
कम्मइयसरीरपरमाणू अण्णोण्णेण बंधमाच्छंति तं कार्मरणकाययोग-१. कम्मेव य कम्मइयं कम्म- कम्मइयरीरबंधणणामं । (धव. पु. ६, पृ. ७०)। भवं तेण जो दु संजोगो। कम्मइयकायजोगो जिस कर्म के उदय से कार्मण शरीरगत परमाणु एय-विय-तियगेसु समएसु ॥ (प्रा. पंचसं. परस्पर में बन्ध को प्राप्त होते हैं उसे कार्मणशरीर१-६६; धव. पु. १, पृ. २६५ उद्, गो. जी. बन्धन नामकर्म कहते हैं । २४१)। २. तेन (कार्मणशरीरेण) योगः कार्मण- कार्मरणशरीरसंघातनाम-जस्स कम्मस्स उद
ल. ४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org