SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ A जानिलजमा RECORAKAALCULATE कुरजीवदनाम्भोज, स्नेहादित्यप्रबोधितम् । तस्यावलोकमानस्य, स्कन्धाकारोऽभवत्रभोः॥२.३॥ स देशवामिनाऽऽहूय, भणितो बहुधान्यकः । स्कन्धावारं ब्रज क्षिप्रं, सामग्री त्वं कुरूचिताम् ॥ २०४॥ स नत्वैवं करोमीति, निगद्य गृहमागतः । आलिङ्गय वल्लभां माडमुवाच रहसिस्थिताम् ॥ २०५॥ कुरक्रि! तिष्ठ गेहे त्वं, स्कन्धावारं ब्रजाम्यहम् । खखामिनां हि नादेशो, लबानीवः सुखार्थिमिः॥२०६ ॥ कटकं मम सम्पन्न, खामिनस्तत्र सुन्दरि! । अवश्यमेव गन्तव्यं, परथा कुप्यति प्रभुः ॥ २०७॥ . आकयेति वचस्तन्वी, साबभाषे विषण्णधीः। मयापि नाथ ! गन्तव्यं, त्वया सह विनिश्चितम् ॥ २०८॥ शक्यते सुखतः सोढुं, तोषमाणो विभावसुः। वियोगो न पुनर्नाथ ! तापिताखिलविग्रहः ॥ २०९॥ वरं मृता तवाध्यक्ष, प्रविश्य ज्वलने विभो ! न परोक्षे तव क्षिप्रं, मारिता विरहारिणा ॥२१॥ यदि गच्छसि गच्छ त्वं, पन्थानः सन्तु ते शिवाः। ममापि जीवितन्यख, गच्छतो यममन्दिरम् ॥ २११॥ ग्रामकूटस्ततोऽवादीन्मैवं वादीमृगेक्षणे । स्थिरीभूय गृहे तिष्ठ, मा कार्यमने मनः ॥ २१२॥ परखीबोलुपो राजा, त्वां गृहातीक्षितां यतः। स्वापयित्वा ततः कान्ते !, त्वां गच्छामि विकसबे ॥२१३॥ संबोवेति प्रियां युक्त्वा, स्कन्धाकारमसो मतः। बाबकूटपतिर्ने, सबर्व धनपूरितम् ॥ २१४ ॥ चिकीर बाविसा , सदेहरिष दुर्नयः । गते मर्तरि किशकर, मम्मयादेशकारिणी॥२१५॥
SR No.034171
Book TitleDharmpariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchandra Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy