________________
व्योम, पौर
नियथिताशयः । तस्त्रियः प्रायो,'
निशम्येति वचस्तस्याः, सा रराधानमुत्तमम् । सन्तो हि प्राञ्जलं सर्व, गणयन्ति निजात्मवत् ॥ २२९ ॥ धनहीन गृहं सौवं, छद्मना सा न्यगृहयत् । छादयन्ति स्त्रियः प्रायो, दूषणानि निजानि यत् ॥ २३० ।। ग्रामकूटोऽथ सोत्कण्ठो, मन्मथव्यथिताशयः । आगत्य त्वरितं मोदात, कुरङ्गीभवनं गतः ॥ २३१॥ बलाहकैरिव व्योम, पौरैरिव पुरोत्तमम् । धनधान्यादिभिहीनमीक्षमाणोऽपि मन्दिरम् ॥ ३३२॥ कुरङ्गीमुखराजीवदर्शनाकुलमानसः । अद्राक्षीदेष मूढात्मा, चक्रवर्तिगृहाधिकम् ।। २३३ ॥ युग्मम् ।। लीलया भवनद्वारे, स्थितोऽध्यास्य चतुष्किकाम् । स पश्यन्नुल्लसत्कान्ति, प्रियावदनपङ्कजम् ॥ २३४ ॥ क्षणमेकमसौ स्थित्वा, निजगाद मनःप्रियाम् । कुरङ्गि? देहि मे क्षिप्रं, भोजनं किं विलम्बसे ? ॥ २३५ ॥ सा कृत्वा भृकुटी भीमा, यमस्येव धनुर्लताम् । अवादीत् कुटिलखान्ता, कान्तं पौरुषनाशिनी ॥ २३६ ॥ खमातुर्मवने तस्या, भुज दुष्टमतेर्ब( ते ! )ज । यस्या निवेदिता वार्ता, पूर्व पालयता स्थितिम् ॥ २३७॥ सुन्दर्याः खयमाख्याय, वार्ता भर्ने चुकोप सा। योजयन्ति न कि दोष, जिते भर्तरि योषितः ? ॥ २३८ ॥ कृत्वा दोषं वयं दुष्टा, पत्ये कुप्यति कामिनी । पूर्वमेव स्वभावेन, खदोषविनिवृत्तये ॥ २३९ ॥ स श्रुत्वा वचनं तस्या, मूकीभूय व्यवस्थितः । सङ्कोचितसमस्ताङ्गो, बिडाल्या इव मूषकः ॥२४॥ आगच्छ मुव तातेति, तनुजेनैत्य सादरम् । आकारितोऽप्यसौ मूकश्चित्रावस्थ इव स्थितः॥२४१ ॥
**********RASAKA SASA