SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे । ॥ ४६ ॥ www.kobatirth.org एसा अडवी ? 'वा नियसिहरग्गभग्गरविरहतुरयमग्गो एस गिरिवरो ? का वा नवरगामिणी वत्तिणित्ति १, पुलिंदेण भ णियं - अणामिया नाम एसा एडवी, सज्झाभिहाणो य एस गिरिवरो, एमावि वत्तिणी कंचनपुरनयरमणुसरति । तओ लग्गोSé ती वत्तणी तासवस्सीव कंदमूलफलेहिं पाणवित्तिं करितो पत्तो कड़वयवासरेहिं कंचणपुरं, तत्थ य मुणिवरो इव निष्पविद्धो वीरागो इव सव्वसंगरहिओ ठाऊग कड़वपदिणाणि पेच्छतो पुण्यड्डाणाई अवलोएंतो गामागरे निरूविंतो धम्मियजण कारावियाई समुत्तुंगसुंदरागाराई सुरमंदिराई कप्पडिओ इव दाणसालासु पाणवित्ति कुणमाणो अणवरयपयाणएहिं पंचो सरजसीमासनिवे, तत्थ य कह्वयदिणाणि वीसमिय पुणरवि चलिओ नियनयशभिमुहं । इंतेण य सुणिऊण नियलहुभाणो विजयसेणस्स संपत्तरजस्स विभववित्थरं चिंतियं मए-नूणं विजयसेणेणाहिडियंमि रजे न जुत्तं तत्थ मे गमणं । जेण को वा निजशिखराभनरविरथतुरगमार्ग एष गिरिवर: ? का वा नगरगामिनी वर्तनीति ?, पुलिन्देन भणितम् अनामिका sa, सह्याभिधानश्चैष गिरिवरः, एषाऽपि वर्तनी काञ्चनपुरनगरमनुसरतीति । ततो लग्नोऽहं तथा वर्तन्या तापसतपस्वीव कन्दमूलफलैः प्राणवृत्ति कुर्वन् प्राप्तः कतिपयवासरैः काखनपुरं तत्र च मुनिवर इव निष्प्रतिबन्धो वीतराग इव सर्वसङ्गरहित: कतिपयदिनानि प्रेक्षमाणः पूर्वस्थानान्यवलोकयन् प्रामाकरान् निरुपयन् धार्मिकजनकारितानि समुत्तुङ्गसुन्दराऽऽकाराणि सुरमन्दिराणि, कार्पेटिक इत्र दानशालासु प्राणवृत्ति कुर्बाणोऽनवरत प्रयाणकैः प्राप्तः स्वराज्य सीमासन्निवेशं तत्र च कतिपयदिनानि विश्रम्य पुनरपि चलित निजनगराभिमुखम् आगच्छता च श्रुत्वा निजलघुभ्रातुर्विजयसेनस्य सम्प्राप्तराज्यस्य विभवविस्तारं, चिन्तितं च मया - नूनं विजय सेनेनाधिष्ठिते राज्ये न युक्तं तत्र मे गमनम् । येन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir मार्गपृच्छा ॥ ॥ ४६ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy