Book Title: Jain Stotra Sangraha Part 01 Author(s): Yashovijay Jain Pathshala Publisher: Yashovijay Jain Pathshala View full book textPage 8
________________ श्रीसोमसुन्दरमरिविरचिता । युष्मत्पदान्यपदगद्विवचनगर्भोक्तियुक्तिरम्यण । स्तवनेन संस्तुतौ स्तां पार्श्वसुपाचौं प्रसन्नौ मे ॥६॥ इति युष्पच्छब्दबहुव्रीहिद्विवचनगर्भः श्रीपार्थसुपार्श्वस्तवः पञ्चमः। ॥ अर्हम् ॥ कल्पद्रुचिन्तामणिकामधेनु मुख्यार्थसाधिकपत्प्रणामान् । जिनांस्त्रीलोकीजनितांहिपूजान् भूजानिवंशप्रभवान्नुवामि ॥ १॥ स्थितनामद्रव्याद्यात्मकयुष्मां रोदसी बुधश्लाघ्ये । तुष्यन्ति गीतयुष्मां न के नराः किंनरौ श्रुत्वा ॥२॥ आशातितयुष्माभ्यां स्त्रीनृभ्यां लभ्यते न किं दुःखम् । आराधितयुष्माभ्यामभ्यायान्ति स्वयंवराः कमलाः ॥३ पथिषु स्मृतयुष्माभ्यां पलायते निखिलभीतिरातिदूरम्। पित्रोः सुत्रामाऽपि प्रणमति स्तुतयुष्मयोः पादौ ॥४॥ युष्मास्विव मम भक्तिः स्वात्मैकत्वाप्तयुष्मयोभूयात् । युष्मद्वहुवचनान्यद्वित्वोक्त्यैवं जिनान्तता ॥५॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 120