________________
[अष्टमः सर्गः
5
___ 10
महोपाध्यायमेघविजयगणिकृतं करपद्मयुगोपसम्पदा चरणाब्जे वदतः किमुन्मुखे । निवसन्ति चतुर्विधा अपि चतुराशाब्धिभुवोऽत्र नित्यशः ॥४९॥ नखरैः खररश्मयो जिता जैडजातिप्रभया कैलाभृतः। चरणद्वितयेन चक्रिणा हरिणेव स्फुटमाहतं तमः ॥ ५० ॥ विनतेन्द्रसुवर्णमौलिजद्युतिलक्षेशपदाम्बुजन्मना । नलिनं तुलयेन्न तत्र तद्विधिनाऽऽधीयत किं वराटकः ॥५१॥
[इति चरणकमलवर्णनम् ] भुजयोर्विजयोर्जितश्रिया विभुमूर्तिः शुशुभेऽशुभारिणी। मरुतां सरितः प्रवाहयोरिव युक्तिः करपद्मशालिनी ॥ ५२ ॥ हृदि दुग्धमहोदधिर्विभोर्धवलध्यान विधेर्विमृत्वरः। भुजमध्यमपाणियोजनैरिव वेलालहरीमरीरमत् ॥५३॥ अभिषेकविधौ धुंसद्मनां पयसां पूर इवेश्वराङ्गतः। स्थिरतां समुपेत्य दिद्युते विपुलोत्सङ्गसरःस्वरूपतः ॥ ५४॥ वदनेन कलाभृता विभोर्जनतापापहरी द्विधाऽप्यसौ । किमु तानि विशिष्य कौमुदी सहसाऽङ्के कुमुदावयोधनी ॥५५॥ गलकन्दलमालिकामिषादवतीर्णा त्रिदशाऽऽपगा नंगात् । विपुलस्थलमङ्कशोभया समवाप्य प्रससार सारसात् ॥५६॥ इह दुग्धपयोनिधिः स्वयं भजते नैव कदापि विक्रियाम् । भुनिभर्तुरिवाङ्कवर्मणा भजनायाः फलमेतदुज्वलम् ॥ ५७॥ समवेक्ष्य मुनीन्दुमानसं धवलध्यानजलेन पूरितम् ।। किमियाय सरोऽपि मानसं तदिहाङ्कोपधिनेव सौहृदात् ॥५८॥
15
20
[५] १ "वराटकः" पद्मबीजकोशः कपर्दको वा, वराटकः | श्लो. ३२] "पद्मबीजकोशे रजौ कपर्दके" इति हैमः [अने० सं० ४
[49] 1 "चतुराशाब्धिभुवः" चतुर्दिगसागरभूमयः । नारमत् , 'रमिं क्रीडाया'मिति धातोर्यल्लुब्यद्यतन्या रूपम् ॥ 15012 “नखरैः" नखैः । 3 "जडजाति प्रभया" [54] 12 "धुसद्मनाम्" देवानाम्। 13 “विपुलोत्सङ्गसरःकमलातिशायिलक्ष्म्या। 4 "कलाभृतः” चन्द्राः। 5 "हरिणा" स्वरूपतः” विस्तृतकोडसरोरूपी, “पूर्वभाग उपस्थोऽः क्रोड उत्सा इन्द्रेण। 6 "तमः" पापं राहुश्च ॥
| इत्यपि" इति हैमः [ अभि. चिं. कां. ३ श्लो० २६६] ॥ [5217 "मरुतां सरितः” वर्गङ्गायाः । 8 "युक्तिः” [56] 14 "त्रिदशाऽऽपगा" स्वर्गहा। 15 'नगात्" योजनम् , "युक्तिया॑ये योजने च" इति हैमः [अने० सं० का० पर्वतात् ॥ २ श्लो० १९३]
[57] 16 "मुनिभर्तुः" तीर्थकृतः। 17 “अवर्मणा" [53] 9 “धवलध्यान विधेः" शुक्लध्यानविधेः। 10 "विसत्वरः" उत्साशरीरेण ॥ प्रसारी । “विसृवरः विसृमरः प्रसारी च विसारिणि" इत्यमरः [58] 18 “इयाय" जगाम। 19 “सरोऽपि मानसम्" [अमर० कां. ३ श्लो० १०४३] 11 “अरीरमत्" अतिशये- हिमालयस्थमानससरोवरमपि चित्तं सरोरूपमपि वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org