________________
पुत्रं 'स्वप्रियायै स आर्पयत् ॥ ७६१ ॥ सा तं' यशोमती' त्वात्मजातपालमपालयत् । पत्युरास्यमयपश्यत्यही स्नेहो पगीरणास॥७६२!! क्रमात 'स्फारतारुण्यलावण्योल्लासशालिनम् । निध्याय' दध्यषी सौचैर्वियोगार्ता यशोमती ॥ ७६३ ॥ चंद्रवस्यां भृशासक्तिचेतसं' चंद्रशखरम् । नित्यपोषितकांतेव' जातु प्रेझेऽपि नो पतिम् ॥ ७६४ ॥ एनमेवाथ रमणं रमणीयं विषायतत् । पालितस्यव सालस्य गृङ्गाम्यस्य स्वयं फलम् ।। ७६५॥ एवं ध्यात्वा च हित्वा च विवेकच्छेकतामियम् । तमभाषत भो भद्र! मां त्वमाद्रियसे यदि ॥ ७६६ ॥ तदा'ते' प्राण्यराज्यं स्यादहं च वशवर्तिनी । भुत्वेत्यंतर्किसांत्युप्रघातात इव सोऽब्रवीत् ।। ७६७ ।। मातः! किमिदमश्रव्यमवक्तव्यमयुक्तकम् । ब्रवीषि सब्रिवीभाई मुभग! स्यां प्रेमूस्तव ॥७६८॥ किंतु चंद्रवती राशी मृगध्वजमहीभुजः । इति श्रुत्वांशु'तत्वार्थ ज्ञातुमातुरमानसः ॥७६९ ॥ तदीयां दुःभवां वाचमवमन्य स सत्यबीः। पित्रोर्वीभापरीक्षार्थ निर्गतोऽद्य च तेऽमीमत् ।। ७७०॥ युम्पम् ॥ सा वकीवोभयभ्रष्टा पतिपुत्रवियोगिनी । वैराग्यापोगिनी जझे जैनसाध्व्याययोगसः॥७७१॥साहं यशोमती सम्यग्भवभावनयांशु मे। उत्पेदानं कियदज्ञानं जाने तेनाखिवं दः ॥७७२।। सेनैव दक्षयक्षेणाऽतरीक्ष्योत्या मदंतिके। माहायिष्टा' मयाप्येत्तदाख्याहि यथास्थितम् ॥ ७७३।। इय॑नाकर्ण्यमाकर्ण्य चुक्रोधोपैश्विखेद च । महींहदुर्वृत्तांञ्चित्तं कस्य न दद्यते ।। ७७४ ॥ ततस्तत्प्रतिबोधार्थ साभ्यधान्मधुरध्वनिः । योगिनी योगिनीवाणीरीत्या सत्यार्थवेदिनी ।। ७७५ ॥ " कवण केरा पुत्र मित्रारे, करण केरी नारी । मुहिभां मोहिओ मेरी, मूढ भणइ अविचारी ॥७७६।। जागि न जोगी हो हो होहो जाईन जोग विचारा । मलिहा मारग आदरि. मारग जिम पामि
१ वृक्षविशेषस्य । २ माला ॥ 3 अंतरीक्षोक्त्या इत्यपि पाठः । ४ राजा। भवपारा॥७७७॥(आंचली)अतिहिं गहना अतिहिं कूदा, अतिहिं अथिर संसारा। भामओ छांडी योग जुमांटी, कीजइ जिणधर्मसारा ७७८।। जागिनजोगी०॥मोहिई मोहिमो कोहिइ खोहिओ, कोहि वाहिओ धाइ । मुहिआ बिहुं भवि अवरकारणि, मलदुःसिओथाइ ।। ७७९।। जागिन०।। एकने काजिइं बीहे खंचे, त्रिणि संचे च्यारि वारे । पांचइ पाले छैइ टाले, आपिद आप उतारे ॥ ७८० ॥ जागिनजोगि०॥ इति योगिनीवाणी"। तभिशम्य 'नृपः सम्यग् जातशांतविरक्तहत् । तामनुज्ञाप्य' चंद्रांकयुग 'ययौ 'स्वपुरीपनम् ॥ ७८१ ॥ प्रेष्य'चंद्रांकमीकार्य मंत्र्यादीन् । स्वसुतान्वितान् । स ' व्याजहार ' संसारोद्विग्नस्तत्व निमग्नपीः।।७८२।। तपस्यामहादास्ये दास्येनेव भवेन' यत् । पराववेऽस्मि भृशं राज्यं देयं शुकाय तु ।।७८३।। गृहमेष्यामि नैवाईमाहुमंत्र्यादयस्ततः। गृहमोगम्यतादेव! दोषः को हि गृहागमे ॥७८४॥ निर्मोहतायां गृहमप्यरण्यमन्यथा पुनः। अप्यरण्यं गृह मोहादेव 'बंधो हिदेहिनाम् ॥ ७८५ ।। तदांग्रहाद 'गृहं माप मापतिः 'सपरिच्छदः । उपक्षितींद्रं चांद्राक्षीचंद्रांक चंद्रशेखरः ।।७८६॥ ततः संस्मततपावचन: स कथंचन । केनाप्यज्ञात एवांगात्स्वपुरं जीववज्जवात् ॥७८७॥ शुकराजाय राजथि राज्य प्राज्योत्सर्ददे । प्रस्थाददे च प्रव्रज्यांनुमतिं वेतनं 'ततः ॥७८८॥ राशि ' तस्मिन्नभिभवोदयभियमुपेयुषि । युक्तमासादयापास पोल्लासमय यामिनी ।।७८९॥ तमोभरेऽपि पितमास्तदा दध्यो 'मृगध्वजः। कदांध भावि सुपातर्मोदिष्ये दीक्षया कदा ॥७९०॥ कदाच निरतीचार चारुचारित्रचर्यया । चरिष्यामि'करिष्यामि कृत्स्नकर्मक्षयं कदा ॥७९१॥ इत्युच्चैश्चटदुत्कर्षः शुमध्यानकतानधीः । स तथा भावना कांचित विभावर्यामभावयत ॥ ७९२॥ पातर्यथा निशीथिन्या समं दुष्कर्मणां क्षयात।
प्रमज्या । २ चटदुरका इस्यपि पाठांतर । स्पादिवोदगात्तस्य केवळ हेरिना सह ॥७९३॥ महायत्नोऽप्पैहिकः स्याद्विहितोऽपि हिनिष्फलः । धर्मसंकल्पमात्रेणाप्येवं केवग्यप्यहो ॥७९४॥ तस्यां शेषविदः सपः साधुवेषपदायिभिः । महीयान् महिमाऽमनिममे निर्ममेशितुः ।।७९५॥ तदेयुः शकराजापाः सममोदाः सविस्मयाः । राजर्षिय सुधादेयामादिदेशेति देवनाम् ॥७९६॥ भव्याः! साधुश्रावधौं सेतुबंधौ भवांबुधौ । अबक्रवक्री विषमसमौ यात यथेप्सितम् ॥७९७।। तदा कमळमालाईदमहंसेच हंसराट् । चंद्रांकन प्रबुध्यात्तव्रता सिद्धात्रयः क्रमात् ॥७९८॥ खसम्यक्त्वपूर्व च यथाशक्ति शुकादयः। यतिधर्मकृतश्रद्धाः' श्रादधर्म । प्रपेदिरे ॥ ७९९ ॥ असत्याचंद्रवत्यास्तु दुर्वतं ' नौच्यत'कचित् । राजर्षिणापि' चंद्रांकेनापि वैराग्यवत्तया ॥ ८०० ॥ किं नाम' सम्यग्वैराग्येऽन्येषां दोषमघोषणैः । भवाभिनंदिनामेष ' परिवादे । विदग्धता ।। ८०१ ॥ स्वश्लाघा परनिंदा ' च । लक्षणं निर्गुणात्मनाम् । परश्लाघा स्वनिंदा तु लक्षणं सद्गुणात्मनाम् ॥ ८०२ ॥ पादन्यासैः पुपावोनीं 'ततोऽसौ मानिभानुमान् । राज्यं च पाळयामास शुकः । शक्रपराक्रमः ॥ ८०३ ॥ दुायशेखरचंद्रशे
रन्पदा। चंद्रवत्यामंतिस्नियन् । दुधन्। शुकमहीभुजे ॥८०४॥ भृशं क्लेशवशांद्राज्याधिष्ठात्रीं गोत्रदेवताम् । चिरादोराधयामास धिकाधिकदाग्रहम् ।। ८०५॥ सापि प्रत्यक्षता प्राप्ता मोचे वत्स ! वरं वृणु। तेनोक्तं शुकराजस्य राज्य देवि! प्रदेहि मे ॥ ८०६ ॥ सा माह शुकराजस्य ' हदसम्यक्त्वशालिनः । न प्रभूष्णुरहं हंत ' सिंहस्येव कुरंगिका ।। ८०७ ॥ शिष्टं तेनापि तष्टा चोवी त्वं च दधासि चेठ । बळेनापिच्छलेनापि तद्विधेयं विधेहि मे ॥८०८॥ इत्याधुक्त्या च भक्त्या च'
1 सर्वेग । २ सर्वस्य । ३ भमयः देयः । ४ अमृततुल्याए । ५ अहंद में हंसरूपः । । "देवाच दाते चेत्" इत्याप पाठः ।
खरः। प्रनका
श्रीश्राद्धविधिप्रकरणम्
27