Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
११
मत्र विलोक्यते (पृ. २३ ) इत्यतः सं. १४५८ वर्षीयं कुमारपालप्रतिबोधनामकं ताडपत्रपुस्तकमुयि तत्प्रस्तावकेन "प्रायस्ताडपत्रात्मकेषु पुस्तकसमूहेषु इदं पुस्तकमपश्चिमं प्रतिभात्यस्माकम् । यतः, एतस्मात् पुस्तकादर्वाचीनं नान्यत् पुस्तकमस्माकं दृष्टिपथमायातं कर्णगोचरीभूतं वा कुत्रापि जैनमन्थागारे ।” (कु० प्रस्ता० ) विहितोऽयमुलेखो निरस्तो भवति ।
जेसलमेरुस्थापना सं. १२१५ वर्षे जेसलनृपाज्जातेति राजस्थानादीतिवृत्तवेदिनां प्रायः सुविदितमेव । ततोऽपि प्राचीन लेखनकालानि प्रभूतानि पुस्तकान्यत्र प्रेक्ष्यन्ते । येषु लेखनस्थलं निर्दिष्टं विलोक्यते, तेषु क्वापि जेसलमेरुनाम नोपलभ्यते; नवरं जेसलमेरुदुर्गे रचितानि त्रीणि पुस्तकान्यत्रावलोक्यन्ते । तेषु प्रथमं तावत् पूर्णभद्रगणिना सं. १२८५ वर्षे रचितं धन्य- शालिभद्रचरितं तापत्रयम्, द्वितीयं गुणसमृद्धिमहत्तरया सं. १४०७ वर्षे विरचितमञ्जणासुन्दरी चरियम् तृतीयं तु पुण्यसागरोपाध्यायेन सं. १६४५ वर्षे विहिताया जम्बूद्वीपप्रज्ञप्तिवृत्तेः पुस्तकम् ।
1
खरतरगच्छीय जिनराजसूरिशिष्यस्य जिनभद्रसूरेरुपदेशात् स्तम्भतीर्थे परीक्षिगूजरपुत्र धरणादिसुश्रावकैः सं. १४८५ तमवर्षादारभ्य सं. १४९३ तमवर्षपर्यन्तं लेखितानां तालपत्र पुस्तकानामत्र भाण्डागारे प्राचुर्य वर्तते । तेषामन्तिमो लेखः प्रायः सदृशोऽतः क्वचित् क्वचिद् दलाdari संक्षिप्तो दृश्य (पृ. १८, १९, ३३, ३४, ३६) । सं. १४९७ वर्षे जिन भट्टसूरिणा प्रतिष्ठितस्य सम्भवजिनालयस्यैकस्मिन् प्रदेशेऽयं भाण्डागारो वर्तते । अनेन सूरिवर्येण सम्भवजिनालयप्रति - ष्ठायाः प्रागण हिलपाटकपुरादिषु विधिपक्ष ( खरतरगच्छ ) श्राद्धसङ्घेन ज्ञानरत्रकोशा अकार्यन्त(परि० ३) इत्यादिनाऽयमपि बृहद्भाण्डागारोऽस्यैव सूरिवर्यस्य सदुपदेशाद् वैक्रमवत्सर पञ्चदशशतकान्ते स्थापितः सम्भाव्यते । स्तम्भतीर्थाणहिलपाटका दिस्थानेषु लेखितानि सगृहीतानि व तालपत्रीया दिविविध पुस्तकानि तदानीं कुतोऽपि कारणवशात् तत्र नीतानि, पाश्चात्यैश्च तदनुयायिभिर्वृद्धिं नीतानीत्यनुमीयते । पुस्तकसङ्ग्रहस्य तत्र नयने मुख्यं कारणं तु म्लेच्छनृपाणामाक्रमणरूपं तर्क्यते; यतोऽत्याचारिभिर ने कैस्तैर्नृपापस दैरसकृदत्याहितमिति जनप्रसिद्धम् । जेसल - मेरुदुर्गस्तु बलवद्भिरपि म्लेच्छावनी पैर्दुर्ग्रह आसीत् (परि० ३ श्लो० ५ ) । जेसलमेरुस्थापनाया अनन्तरमचिरेणैव तत्र धनाढ्या जैनगृहस्था विशेषतश्च खरतरगच्छानुयायिनो न्यवसन्, यैस्तत्र जिनालयजिनपतिगुरु स्तूपाद्यपि चक्रे ( दशश्रावकचरितप्रशस्तिः; प्रा. लेखसङ्ग्रहः २ । ४४७ ) । जेसलमेरुपुरीयो लक्ष्मणनृपो जिनराजसूरिनिदेशात् सं. १४५९ वर्षे पार्श्वजिनालये जैनबिम्बस्थापयितुः सागरचन्द्रसूरेर्भक्त आसीत् (परि० १, श्लो० १४ - २१) । यदीये राज्यकाल एव सं. १४७३ वर्षे जिनवर्धनसूरिणा लक्ष्मणविहाराख्यस्य पार्श्वजिनालयस्य शान्तिजिनालयस्य च प्रतिटाकारि (परि० १-२ ) । अयं स एव जिनवर्धनसूरिये सागरचन्द्रसूरिः सं. १४६१ वर्षे जिनराजसूरे: स्वर्गमनानन्तरं जिनराजसूरिपट्टे स्थापितवान् (ख.) । सप्तपदार्थोटीका - वाग्भटालङ्कारtaraar च येन जिनवर्धनसूरिणा सं. १४६९ वर्षे प्रतिष्ठिता जिनराजसूरिमूर्तिरद्यापि देवकुलपाटके विद्यते । सागरचन्द्रसूरिर्व्यन्तरदर्श्यमानमस्य जिनवर्धनसूरेर्व्रतमालिन्यं विशङ्क्यामुं पश्चात् समुदायात् पृथकृत्य तत्स्थाने जिनभद्रसूरिं सं. १४७५ वर्षे प्रतिष्ठितवान् यत्प्रभृति जिनवर्धन सूरितः पिप्पलखरतरशाखा निर्गता (ख.) । जेसलमेरौ पञ्चायतप्रासादप्रतिकृत् (परि० ४) लक्ष्मणनृपस्य पुत्रो वैरिसिंहनृपश्छत्रधर - व्यम्बकदासौ च नृपती जिनभद्रसूरेभक्ता आसन् (परि० ३ ) । तदानीन्तनास्तत्रत्या जैनगृहस्था राजमान्या गच्छपतिजिनभद्रसूरिं प्रति श्रद्धाव न्तश्चाभूवन्नित्याद्यपि परिशिष्टलेखदर्शनेन स्फुटमवगम्यते इत्यतः पुस्तकानां संरक्षणे तत् स्थानं निरुपद्रवं निरूप्य विचक्षणोऽयं जिनभद्रसूरिः सारभूतं स्वपुस्तक कलापं गुर्जर धरायास्तत्र नीतवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 180