Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 25
________________ । २० [अप्रसिद्ध विशेषावश्यकवृत्तिः । हरिभद्रसूरिः ? क्र. ३०८ द्वितीयखण्डरूपेयं प्रसिद्धा मलधारिहेमचन्द्रसूरिकृताऽथवा हरिभद्रसूरिविरचिताऽऽवश्यकवृत्तिः सम्भाव्यते; यतो हरिभद्रसूरिविहिता विशेषावश्यकवृत्तिर्न श्रूयते । आवश्यकचूर्णिः क्र. २८८ [P. P. ३।१८३ ] चूर्णिकारो जिनदासमहत्तर इति प्रघोषः । आवश्यकबृहद्वृत्तिः (वृत्तिः) । मलयगिरिः क्र. १५९,३२०,३४२. ७३(२),८६(२),९१ क्रमाङ्केषु कर्तुर्नाम न दृश्यते । सुप्रसिद्धस्यास्स जैनागमवृत्तिकारस्य सत्ता कुमारपालनृपसत्तायामित्येतस्कृतस्य मलयगिरिशब्दानुशासनस्यान्तर्वर्तिनाऽरुणत् कुमारपालोऽरातीन् इति दृश्यार्थत्याद्यन्तोदाहरणेन, कुमारपालप्रबन्धादौ हेमचन्द्राचार्येण सममस्य विहारादिवर्णितत्वेन चावसीयते । विदुषश्चास्य कृतिसंहतिरत्र ग्रन्थकृन्नामसूच्यां (पृ. ९०) सूचिता, ओघनियुक्तिवृत्ति-कर्मप्रकृतिवृत्ति-धर्मसङ्ग्रहणिवृत्ति-धर्मसारटीका-भगवतीद्वितीयशतकवृत्ति-विशेषावश्यकवृत्ति-पडशोतिवृत्ति-सप्ततिकावृत्याचाऽपराऽपि वर्तते । [वृ. सं. १२९६ ] आवश्यकलघुवृत्तिः । तिलकाचार्यः क्र. ७६,३२१ [P. P. १।६,४।७४, A. १०।१६ ] वृत्तिकारोऽयं श्रीपदविशिष्टश्चन्द्रगच्छीयचन्द्रप्रभसूरिसन्तानीयशिवप्रभसूरेः शिष्यः, अस्यां वृत्तौ सहायकस्य पद्मप्रभसूरि-यशस्तिलकादेश्च गुरुः । अनेन सूरिणा सं. १२६१ वर्षे प्रत्येकबुद्धचरितम् , सं. १२७४ वर्षे जीतकल्पवृत्तिः, सं. १२७७ वर्षे सम्यक्स्वप्रकरणवृत्तिः, सं. १३०४(?) वर्षे दशवैकालिकटीका सामाचारी-श्रावकप्रायश्चित्तसामाचारी-पौषधिकप्रायश्चित्तसामाचारी-चैत्यवन्दना-वन्दनक-प्रत्याख्यानलघुवृत्ति-श्रावकप्रतिक्रमणसूत्रवृत्ति-साधुप्रतिक्रमणसूत्रवृत्ति-पाक्षिकसूत्र-पाक्षिकक्षामणकावचूर्यादयश्च ग्रन्या जग्रन्थिरे । व्या. सं. ११२२ आवश्यकव्याख्या (प्रतिक्रमणसूत्रैपदविवृतिः) । नमिसाधुः ___क्र. २१७,१६२(१) हरिभद्रसूरिरचितावश्यकटीकांशरूपेयम् । विवृतिकारोऽयं थारापद्रपुरीयगच्छीयशालि. (शालिभद्र)सूरेः शिष्यः, येन विदुषा सं. ११२५ वर्षे रुद्रटालङ्कारटिप्पनमकारि । यतिप्रतिक्रमणवृत्तिः क्र. १६६(२) १ 'आ० वरावचूर्णिरष्टादशसहस्रप्रमाणा पूर्वर्षिविहिता'-सिद्धान्तागमस्तवावचूरिः 'आवश्यकचूर्णिः १३६००,१८४७४ ।'-वृ० २ 'आवश्यकवृत्तिर्मलयगिरीया १८०००।-बृ० ३ "शतद्वादशकेऽब्दानां गते विक्रमभूभुजः । संवत्सरे षण्णवतौ वृत्तिरेषा विनिर्ममे ॥ -आ० प्रशस्तिः P. P. ४।७५ 'आ० लघुवृत्तिः श्रीतिलकीया १२९६ वर्षे कृता १२३२५ ।'-६० ४ 'साधुप्रतिक्रमणादिषड्विधावश्यकसूत्रवृत्तिः नमिसाधुना सं. ११२३(२) वर्षे कृता १५५०।-वृ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180