Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
[अप्रसिद्ध० उपदेशमालाबृहद्वृत्तिः (हेयोपादेया) क्र. २७३,२८९ पृथक् पुस्तकद्वये दर्शिताऽपीयमेकैव ज्ञायते । लेखप्रशस्तिकोंश्च समयस्त्रयोदश-चतुर्दशशताब्दीरूपः परिगण्यतेऽतो लेखनकालोऽप्यस्याः स एवानुमीयते । मूलमात्रेयं धर्मदासगणिगदिता सिद्धर्षिकृत हेयोपादेयसैज्ञकवृत्तिपमन्विता चैषा मुद्रिता । सिद्धर्षिकृतैव केनापि कथानकैयोजिताऽन्यत्र च वर्धमानसूरिकृतित्वेन दर्शिता सैवेयं बृहद्वत्तिः प्रतिभाति । [वृ. सं. १२३८] उपदेशमालावृत्तिः ( दोघट्टी )। रत्नप्रभसूरिः
__ क्र. १३४ [P. P. ३।१६५:५।१२३] पूर्ववत् सिद्धर्पिवृत्तिमनुसृत्यास्या अपि विशेषवृत्ते रचनेति तत्प्रान्तप्रेक्षणादवगम्यते । वृत्तिकारोऽयं सुप्रसिद्धस्य वादिदेवसूरेः शिष्यः, येन सं. १२३३ वर्षे प्रा. नेमिनाथचरित्रं प्राणायि । यस्य च प्रतिभापटुत्वपटहरूपा कृती रत्नाकरावतारिका सुप्रसिद्धा ।
वृ. सं. १२४३ प्रश्नोत्तररत्नमालावृत्तिः । हेमप्रभसूरिः क्र. ९०(१) मूलमात्रेयं विमलसूरिकृता, सं. १४२९ वर्षे देवेन्द्रसूरिविरचितया वृत्या समेता च मुद्रिता । अयं वृत्तिकारश्चन्द्रप्रभसूरिसन्तानीयः, जयसिंहनृपतिसत्कृतधर्मघोषसूरितः सूरिपदं लब्धक्तो यशोघोषसूरेः शिष्यः । हरिपालमन्त्रिविज्ञप्तेश्वास्या रचनेत्यादि स्वयं वृत्तिका प्रान्ते प्रोक्तमेव । भस्या लेखनप्रशस्तिकारो देवमूर्युपाध्यायश्चतुर्दशशताब्दीप्रारम्भे आसीदितीयं कागदपत्रास्मिकाऽपि प्रतिः प्राचीना ज्ञायते । [वि. सं. १२९३] द्वादशकुलकविवरणम् । जिनपालः क्र. २२(१)
धर्मोपदेशमयान्येतानि द्वादश कुलकानि जिनवल्लभसूरिणा विरचितानि । येन पिण्डविशुद्धिप्रकरण-सूक्ष्मार्थसिद्धान्तविचारसार(सार्धशतक)-वस्तुविचारसार(षडशीति)-सङ्घपट्टक-ध. मशिक्षा-प्रश्नोत्तरशतक-चित्रकूटीयप्रशस्ति-स्वमाष्टकविचाराजितशान्तिस्तव-भावारिवारणस्तोत्र
१ 'हेयोपादेयेत्यादिकैव केनापि कथाभिर्योजिता अं. १५००,९५००।-६० ___ "कृतिरियं जिन-जैमिनि-कणभुक्-सौगतादिदर्शनवेदिनः सकलग्रन्थार्थविनिगु(पु)णस्य श्रीसिद्धार्थमहावर्धमानाचार्यस्य । श्रीसिद्धर्षिकृता वृत्तिः कथानकैोजिता खावबोधार्थम् । प्राक्तनमुनीन्द्ररचितैश्चारुभिरुपदेशमालायाः ॥"-उप० P. २ "विक्रमाद् वसुलोकार्कवर्षे माथे समार्थता । एकादश सहस्राणि मानं सार्धं शतं तथा ॥"
--P. P. ३।१६८ 'दोघट्टी उपदेशमालावृत्ती रानप्रभी सं. ११३८ वर्षे असूत्रा १११५०, ससूत्रा
११८२९ ।'-६० ३ "व्याख्यातृचूडामणिसिद्धनाम्नः प्रायेण गाथार्थ इहाभ्यधायि ।"-P. P. ३१६८ ४ "श्रीमत्सूरिजिनेश्वरस्य सुमुनिव्रातप्रभोः साम्प्रतं
शीघ्रं चारुमहाप्रबन्धकवितुर्वाक्यात् समारम्भि यत् । तनिष्ठामधुना ययौ गुणनवादित्यप्रमाणे वरे
बर्षे भाद्रपदे सिते शुभतरे द्वादश्यहे पावने ॥"-द्वा० कु. पि...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180