Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 130
________________ IN THE TAPAGACHHA UPAS'RAYA BHANDAR AT JESALMERE. सुगतमगधरं वा वागधीशं शिवं वा । . जितभवमभिवन्दे भाखरं श्रीजिनं वा ॥ वाचं वाचंयमीन्द्राणां वकवारिजवाहनाम् । वन्दे नयद्वयायत्तवाच्य सर्वख पद्धति [म् ] ॥ सिद्धांतोद्यश्रीधवं सिद्धसेनं तर्कब्जार्क (क) भट्टपूर्वाकलंकं । शब्दान्धीन्दुं पूज्यपादं च वन्दे तद्विद्याढ्यं वीरणंदित्रतीन्द्रं । अपवर्गाय भव्यानां शुद्धये खात्मनः पुनः । वक्ष्ये नियमसारस्य वृत्तिं तात्पर्यसंज्ञिताम् ॥ ४ ॥ End: -- सुकविजनपयोजानंद मित्रेण शस्तं ललितपदनिकायैः नि(यैर्निर्मितं शास्त्रमेतत् । निजमनसि विधत्ते यो विशुद्धात्मकांक्षी स भवति परमश्रीकामिनीकामरूपः ॥ पद्मप्रभाभिधानोढ्य ? सिंधुनाथसमुद्भवा । उपन्यासोर्मिमालेयं स्थेयाश्चेतसि शा (सा) सताम् ॥ etc. इति सुकविजन पयोज मित्रपंचेन्द्रियप्रसरवर्जितगात्रमात्र परिग्रहश्रीपद्मप्रभमलधारिदेवविरचितायां नियमसारस्य व्याख्यायां तात्पर्यवृत्तौ शुद्धोपयोगाधिकारो द्वादशः श्रुतस्कन्धः । संवत् १७७५ वर्षे कार्तिक वृदि १० शुक्रे लिखिता प्रतिरियं राजहंगे । 12. नलायन ? 132 leaves; same as that of माणिक्यसूरि. Author's name is not given nor the author's प्रशस्ति. This Ms. was put in the Bhandar by आनंद विजय in सं. 1659. 13. (1) नरबोध. ( 2 ) नारीबोध. } 2 to 12 leaves. Each contains 4 प्रबंध s. Old Gujerati. 14. शत्रुञ्जयोद्धार by ऋषभदास son of महिराज, composed at Cambay in सं. १६६७. ' 15. वासवदत्ता. 41 leaves. (मु.) Beg :- करबदरसदृश etc. 55 End: - इति महाकविसुबंधुविरचिता वासवदत्ताभिधाना आख्यायिका समाप्ता । संवत् १४६८ समये मार्गसिरवदि ४ बुधवासरे लिखितं कायस्थ यशोधरेण । 16. सम्यक्त्व प्रकरणवृत्ति commenced by चक्रेश्वर and finished by तत्प्रशिष्य तिलकाचार्य. 17. किरातटीका by प्रकाशवर्ष ( काश्मीरक ) son of हर्ष. 18. शीलवतीकथा by आशासुंदर of रुद्रपल्ली यगच्छ. संवत् द्वाषष्टिवर्षेषु ? रचिता । 19. शनीश्वरविक्रमरास by धर्मसी. 8 leaves. Copied at Radhanpur in सं. १६८६. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180