Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 39
________________ [अप्रसिद्ध चन्द्रर्षिमहत्तरविरचितं मूलं मलयगिरिरचितया वृत्या समेतं मुद्रितम् । टिप्पनमेतत् प्राचीनाचूर्णीरनुसृत्य व्यधायीत्येतत्प्रान्ते प्रोक्तम् । टिप्पनकारोऽयं जिनवल्लभसूरेः शिष्यः, यस्यान्यदपि षडशीतिटिप्पनकमने दर्शितम् । द्वादशशताब्या उत्तरार्धेऽस्य रचना सम्भाव्यते । ले. सं. १२४६ षडशीतिटिप्पनकम् । रामदेवगणिः पृ. ४५ अस्य मूलं जिनवल्लभसूरिविरचितं टीकाद्वयोपेतं मुद्रितम् । वस्तुविचारसारेस्यस्यैवापरं नाम । प्रा० टिप्पनकर्ताऽयं मूलकारस्यैव शिष्य इत्यत्र गदितम् । पूर्ववदस्यापि रचना द्वादशशताब्या उत्तरार्धेऽनुमीयते (सं. ११७३ वर्षे!)। सं. १२९५ वर्षे सुमतिगणिरिमं गणिनं सूक्ष्मार्थसारप्रकरणवृत्तिकृत्त्वेन. दर्शयामास । कागदपत्रास्मिकेयं प्रतिः प्राचीनाऽथवाऽत्र दर्शितो लेखन. संवत्सरः प्राचीनादर्शस्येति निर्णेतुं न साधनम् । जीवसमासः क्र. ३०९(१) जीवाजीवादिस्वरूपप्रतिपादकोऽज्ञातकर्तृनामाऽयं प्राचीनो ग्रन्थः, यतोऽस्य शीलानाचार्यमलधारिहेमचन्द्रकृते वृत्ती उपलभ्येते । सं. ११६४ वर्षे स्वयं मलधारिहेमचन्द्रसूरिणा लिखिता सवृत्तिकस्यास्य तालपत्रीया प्रतिः स्तम्भतीर्थे विद्यते 'P. P. १११८' इत्यत्र सूचिता । ले. सं. १२२२ विभत्तिवियारो(विचारमुखप्रकरणम् ) । अमरचन्द्रसूरिः क्र. २४९(२) कोऽयममरचन्द्रसूरिरिति न निर्णीयते, नागेन्द्रगच्छीयः सम्भवेत् । वृ. सं. ११३९, ले. सं. १२०१ सङ्ग्रहणीवृत्तिः । शालिभद्रसूरिः क्र. ९८,१७७(१) [P. P. ५१४१,१३३1 मूलमात्रेयं जिनभद्रगणिक्षमाश्रमणकृता मलयगिरिविहितवृत्तियुता मुद्रिता । अयं वृत्तिकारः थारापद्रपुरीयगच्छीयपूर्णभद्रसूरिशिष्य इत्याधन प्रोक्तम् ; 'P. P. ५।१३२-३. इत्यत्र शालि. भद्रस्थाने 'शीलभद्र' इति दर्शितम् , तन्न सुष्टु । सं. ११२२-२५ वर्षे प्रतिक्रमणसूत्रपदविवृति-रुदटालङ्कारटिप्पनकारो नमिसाधुरस्य शिष्यो ज्ञायते। सङ्ग्रहणीवृत्तिः ( हारिभद्री) क्र. २६८(३) मूलं प्रागुक्तं तदेव । वृत्तिकारोऽयं कैश्चिञ्चतुर्दशशतप्रकरणकारः प्राचीनो हरिभद्रसूरिरित्यन्यत्रोल्लिखितः, किन्तु सिद्धराजराज्ये विद्यमानो बृहद्च्छीयमानदेवसूरिशिष्यजिनदेवोपाध्यायस्य शिष्योऽयमपरो हरिभद्रसूरिः सम्भाव्यते । येन सं. ११७२ वर्षे बन्धस्वामित्व-षडशीत्यादिकर्मग्रन्थवृत्तिः, मुनिपति चरित-श्रेयांसचरिते, सं. ११८५ वर्षे प्रशमरतिवृत्तिरित्यादि विहितम् ; स एवास्या वृत्तिकार इत्यस्मदाकूतम् । १ 'वस्तुविचारसाराख्यबृहत्षडशीतिकस्य जैनवल्लभस्य वृत्तिः प्राकृता रामदेवी ८०५।'-वृ० २ “स हि भगवान् (जिनवल्लभसूरिः). यस्य शिरसि स्वहस्तपनं ददाति, स जडोऽपि रामदेवगणिरिव वदनकमलावतीर्णभारतीकोऽत्यन्तदुर्बोधसूक्ष्मार्थसारप्रकरणवृत्तिं विरचयति ।" –णधरसार्धशतकवृत्तिः H. ३ "बृहत्सङ्ग्रहणीवृत्तिः ११३९ वर्षे शालिभद्री २८००-२५०० ।-बु. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180