Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
IN YATI DUNGARJI'S COLLECTION AT JESALMERE.
यः कश्चिदपशब्दोत्र मंदत्वादागतो भवेत् । स सोढव्यः कृपां कृत्वा विज्ञैः शोधनवस्सलैः ॥ ६॥ आनंदकृत्प्रबंधोयं त्रिजगद्दीपकोपमः। वाच्यमानश्चिरं नंद्यात् (द्) यावचंद्रदिवाकरौ ॥ ७ ॥
इति श्रीपरमहंससंबोधचरितं संपूर्ण समाप्तमिति ॥ 16. वर्धमानविद्याकल्प. 43 leaves.
Col:-संवत् १४९९ वर्षे कार्तिकसुदि ९ शनौ श्रीसरखतीपत्तने श्रीकृष्णषीयगग्छे वा. श्रीजयवल्लभशिष्यो(व्य) वा० श्रीदेवसुंदरमित्रैः श्रीवर्धमानविद्याकल्पो लेखितः । लिखितः पं. माथूकेन ॥
16. नामकोश [ by सहजकीर्ति ]. ___Beg:-स्मृत्वा सर्वज्ञमात्मार्थ सिद्धशब्दार्णवां जि(वाजि)नान् ।
सलिंगनिर्णयं नामकोशं सिद्धं स्मृतिं नये ॥१॥ End:-कृतशब्दार्णवैः सांगः श्रीसहजादिकीर्तिभिः ।
सामान्यकांडोयं षष्ठः स्मृतिमार्गमनीयत ॥ 17. शब्दरत्नप्रदीप. कोश in 5 Kandas. 8 leaves. Beg:-सरखत्याः प्रसादेन कविर्बध्नाति यत्पदम् ।
तत्प्रसिद्धमप्रसिद्धं वा तत्प्रमाणेत्र साधवः ॥ 18. रघुवंश]टीका (अर्थलापनिका) by समयसुंदर. 19. शकुनसारोद्धार by माणिक्यसूरि. (मु.) 20. पुष्पमालावृत्ति by साधुसोम pupil of सिद्धांतरुचि pupil of
जिनभद्रसूरि. 21. मंत्रराजरहस्य [ by सिंहतिलकसूरि ]. 22 leaves. अं. ८००. End:-श्रीविबुधचंद्रगणभृच्छिष्यः श्रीसिंहतिलकसूरिरिदं ।
लीलावत्या वृत्त्या सहितं विदधते श्रियं दिशताम् ॥ ६१॥ संवत् गुणत्रयोदश १३२२ वर्षे दीपालिपर्वसहिवसे ।
साहाददेवतोज्व(ज्व)लमनसा पूर्ति(ति) मयेदमानीतम् ॥ ६३ ॥ श्रीयशोदेवसूरिविष्यविबुधचन्द्रसूरिशिष्यश्रीसिंहतिलकसूरिभिम(म)वराजरहस्यं विरचितं । 22. तपामत(उत्सूत्रोद्घटन)खंडन by गुणविनय. 42 leaves. पं. १२५०. Beg:--प्रणम्य रम्यशाणां कारकं विघ्नवारकम् ।
श्रीवामादारकं पार्श्व भुवनैश्वर्यधारकम् ॥ १॥ प्रौढप्रभावसद्भावाविर्भावकमनुत्तरम् । योगिनीनां चतुःषष्टेः साधकं निर्विबाधकम् ॥ २॥ हृदि स्मृत्वा गुणान् धृत्वा स्फुटं विबुधभाषितान् । तस्यैव विविधान् श्रीमजिनदत्तगुरुं बरं ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180