Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
CATALOGUE OF PAPER MSS.
AL
4. व्युत्पत्तिरनाकर by देवसागर.
आसीद्वीरविभों वि(वि)भोद्भर(?)भृतः स्थाने च दानस्थिरः
___ स्थाने लब्ध्युपलब्धिमान् गणधरः खामी सुधर्मोदयी। तद्वंशे वशिनोऽत्र्यमौक्तिकसमा मात्या मुनिश्रेयसां(?)
जाताः सूरय आर्यरक्षित इति ख्याता (ताः) क्षितावक्षताः ॥१॥ ये क्षेत्रेत्र कलौ निरस्तकुहना खात्मार्थिनो नाग्रहाः
सिद्धांतादवबुद्धशुद्धपरमार्थ ख्यापयंतोक्षरम् । कुर्वतश्च तपो वपुष्यपि निरापेक्षा विपक्षक्षय
क्षेपिष्ठा विधिपक्षमुख्यबिरुदं प्रापुः प्रतापोत्कटाः ॥ २ ॥ तत्पट्टानुक्रमेऽभूत् सुविहितमहितः शासनौन्नत्यकारी
विद्यासिद्धः प्रसिद्धोवनिधवनिवहैर्वेदिताधिर्महौजाः । तत्तचंचच्चरित्रैर्धवलितभुवनो वर्ण्यलावण्यपूर्णः
सूरिः श्रीमेरुतुंगः प्रवरपरिकरोद्भासिताभ्यासदेवाः ॥ ३ ॥ तदन्ववनिविश्रुताः श्रुतसरखदंतःस्पृशः
प्रशांतमनसः सदा सदवधानधन्यर्द्धयः । सुशिष्टजनसेविताः प्रकटदैवताधिष्ठिताः(ता)
बभूवुरतिविंदवो गुणनिधानसूरींदवः ॥ ४ ॥ प्रेष्ठव्युत्पन्नपर्षत् (द्)धृतधृतिदृढिमा दानशौंडः प्रकांडः
..
.
.
.
.
...
.
.
..
..
.
.
..
.
..
.
..
.
.
.
.
.
.
व्योद्यव्युब्राहिमेधामुषि मुखरमुखम्लानिकृत् साधुसंधो ____ व्याप्तोक्तिव्यक्तिभक्तिः समजनि शमवान् सूरिराष्ट्र धर्ममूर्तिः॥५॥ तैः खेस्थानाभिषिकाः क्षितितलतिलका ग्रंथगूढार्थसार्थो
द्वातारस्तारवाचा प्रसरकरधुतध्वांतधाराप्रचाराः । प्राज्यप्रौढप्रतिष्ठाप्रभृतिसुकृतसाक्षिणः क्षांतिभंतः
श्रीकल्याणाब्धिसूरीश्वरवरगुरवो ज्योक्युगाम्या जय(य)ति ॥ ६ ॥ इतश्च । शिष्याः श्रीगुणसेवधेर्गणपतेः (ते)ये गच्छधूर्धारणे
दधुः सर्वधुरीणतां धुरि सतां स्तुत्याः स्थितिस्थापकाः । सवक्तु(8)गणनायका अपि वचो येषां सतीर्थ्यत्वतो।
___ भास्वंतो भुवि वाचकाः समभवन् श्रीपूर्णचंद्राह्वयाः ॥ ७ ॥ तच्छिष्याः क्षम(?)वाचकाप्रिमतमा माणिक्यचंद्रास्ततो ___ गीतार्थाः(C) गणिसंमता यतिततेस्तथ्यक्रियाकारकाः। धीधीराः खध्वनिवाचकाः(का) विनयतः चंद्राभिधाः संतिवत्(?)
तच्छिष्यो रविचंद्रपंडितवरो जज्ञे गुणप्रामणीः ॥ ८॥ सद्दीक्षितो वाचकदेवसागरोहं लब्धवान् ज्ञानलवं गुरोस्ततः ।
श्रीनाममालां प्रभुहेमनिर्मितां प्रतीय तालीं समवाङ्मयौकसः ॥७॥ वर्षे षट्वसुतर्कदिक्पतिमिते हाल्लारदेशे नृपे
लाषाख्ये सति भव्यनव्यनगरे चैत्यावलीशालिनि । लक्ष्मीचंद्रबुधस्य मद्गुरुगुरुभ्रातुर्जयाब्धेर्मुनेः ।।
शिष्यस्योत्तमचंद्रशिष्यसहजस्यात्यंतनिबं(ब)धतः ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180