Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
जैनचरणकरणानुयोगः]
जैनगणितानुयोगः।
क्षेत्रसमासवृत्तिः । हरिभद्रसूरिः क्र. २६८(१) [S.२८०] वृत्तिकारोऽयं प्राचीनो हरिभद्रसूरिरिस्यन्यत्र दर्शितम्, किन्वसदमिप्रायेण पूर्व सूचितः सञ्जहण्यादि गृत्तिकारोऽपरोऽयं सूरिः सम्भाव्यते । सं. ११८५ वर्षे चास्या रचनेति प्रान्तश्लोकार्थः प्रस्फुरस्यस्मचित्ते।
क्षेत्रसमासवृत्तिः क्र. ४३,२८५(२) इयं प्राचीना बृहद्वृत्तिरज्ञातकर्तृनामा सिद्धसूरीयैवान्या वेति न निर्णीयते । वृ. सं. ११९२ क्षेत्रसमासवृत्तिः । सिद्धसूरिः क्र. २३५ [P. P. ३।१९३]
मूलं जिनभद्रगणिक्ष० कृतं मलयगिरिविरचितवृत्तिसमेतं मुद्रितम् । अयं वृत्तिकार उपकेशगच्छीयदेवगुप्तसूरिशिष्यो गुरुभ्रातृयशोदेवोपाध्यायादधीतशास्त्रं स्वं पर्यचाययत् (पृ. ३९)।
जैनचरणकरणानुयोगः। पञ्चवस्तुकम् । हरिभद्रसूरिः क्र. २१९ [P. P. २।७१,५।१६१] स्वोपशवृत्तिसमेतमेतत् साम्प्रतं मुघमाणं श्रूयते । साधुप्रतिमाप्रकरणम्
क्र. ८९ अशातकर्तृनामैतद् हरिभद्रसूरिकृतादेतलामकपञ्चाशकात् तु विषयेन सममपि भिवं प्रतिभाति ।
ले. सं. ११६९ अणुव्वयविही क्र. २८०(१) प्राकृतभाषामयस्यास्य कर्तुर्नाम न व्यज्यते । ले. सं. ११६९ संज(य)माख्यानकम् क्र. २८०(४) इदं पुस्तकं विजयसिंहाचार्याणामिति सूचितम् , कर्ता क इति न ज्ञायते ।
संयममजरी । [महेश्वरसूरिः] क्र. ३०९(७) [P. P. ११५०] अपभ्रंशभाषायां लध्ध्यप्यतिमनोहरेयं कृतिरस्या ग्रन्थमालाया भविष्यदत्तकथानन्यस्य पीठिकायां (पृ. ३७) प्रदर्शिता । अस्याश्च वृत्तिमहंससूरिशिष्यकृता 'P. P. ४।१२१' इत्यत्र सूचिता । अयं महेश्वरसूरिः कदाऽऽसीत् कस्य शिष्यो वेत्यादि न व्यज्यते ।
[वृ. सं. ११७६] पिण्डविशुद्धिवृत्तिः । यशोदेवसूरिः क्र. २७४ ___ अस्या मूलं जिनवल्लभसूरि कृतम् । वृत्तिकारोऽयं स एव चान्द्रकुलीनचन्द्रसूरिशिष्यो ज्ञायते येन सं. ११७२ वर्षे प्रथमपञ्चाशकचूर्णिः, सं. ११७४ वर्षे ईर्यापथिको-चैत्यवन्दना-वन्दनकचूर्णिविवरणादि, सं. ११८० वर्षे पाक्षिकसूत्रवृत्तिः, सं. ११८२ वर्षे प्रत्याख्यानस्वरूपमित्यादि च प्रणीतम् । सं. ११९० धम्मविही । नन्नसूरिः क्र. ३३२
१ 'लघुक्षेत्रसमासवृत्तिहरिभद्रसूरीया ५११।'-बृ० २ "पञ्चाशीतिकवर्षे विक्रमतो व्रजति शुक्लपञ्चम्याम् । ___ शुक्रस्य शुक्रवारे पुष्ये शस्ये च नक्षत्रे ॥"-क्षेत्र. S. २८०
३ 'बृहत्क्षेत्रसमासवृत्तिः सिद्धसूरीया ११९२ वर्षे ३०००।-बृ० ४ 'पिण्डविशुद्धिसूत्रं जैनवल्लभम् गाथा १०३ । वृत्तिः ११७६ वर्षे यशोदेवी २८००।-बृ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180