________________
प्रकीर्णग्रन्थाः]
६५ मुरारिटिप्पनम् । नरचन्द्रसूरिः क्र. २२० मुरारिकृतस्यानघराघवस्यैतट्टिप्पनं त्रयोदशशताब्द्युत्तरार्धे जातं सम्भाव्यते; यतोऽयं सूरिर्वस्तु. पालसमकालीन आसीद् इत्याद्यस्य न्यायकन्दलीटिप्पनपरिचये (पृ. ३२) प्रादर्शि । अत्र टिप्पने विमलसूरिणो साहाय्यं कृतं व्यज्यते।
प्रकीर्णग्रन्थाः । ले. सं. १११५(?) पट्टावल्यादि ४३ ग्रन्थाः क्र. १५०(१) अन्न सूचितास्त्रिचत्वारिंशद् ग्रन्थाः प्रायः प्राकृतभाषानिबद्धा ही. सूच्या ७२२-७६२ क्रमाङ्केषु यथा दर्शितास्तथा संस्कृत्य प्रदर्श्यन्तेपत्रसङ्ख्या श्लोकसङ्ख्या
पत्रसङ्ख्या श्लोकसङ्ख्या पोरसीकुलकम् । जिनेश्वरसूरिः ८ १२५ | स्नानपञ्चाशिका
८ २०० पञ्चलिङ्गीप्रकरणम् । , ७ १२५ ऋषभस्तोत्रम् । जिनवल्लभसूरिः ३ ३० आगमोद्धारगाथा
| पार्श्वस्तोत्रम् । । १ १५ धूमावलिका । जयभूषणसूरिः ८ २०० नेमिस्तोत्रम् । अर्हदमिषेकविधिः । वादिवेताल
शान्तिनाथस्तोत्रम् । " शान्तिसूरिः
महावीरस्तोत्रम्। , उपदेशमाला । धर्मदासगणिः ७ १२५ | अजितशान्तिस्तवः। , जिनस्नानविधिः । वादिवेताल.
जिनविज्ञप्तिः। , शान्तिसूरिः
३ ६० लघुशान्तिः (सं.)। मानदेवसूरिः २ २० स्थविरावलिः
७ १५० उत्साहवृत्तम् दर्शनसप्ततिका । हरिभद्रसूरिः । १५० प्रव्रज्यामि(वि)धानम् नाणाचित्तयपगरणं
१०० चउसरणपयन्ना नवकारफलम्
चतु[विंशति] जिनकल्याणकस्तोत्रम् १ १५ कथानककोषः । जिनेश्वरसूरिः ५० | स्तम्भनपार्श्वनाथस्तोत्रम् । अभयशीलोपदेशमाला
___४० देवसूरिः सम्यक्त्वकलिका
२ ३० सुगुरुगुणस्तवसित्तरी । सोमभाराधनाप्रकरणम्
३ ५० चन्द्र(?जिनदत्त)सूरिः ७ १०० ज्ञानपञ्चाशिका
४ ७५ | चतुस्त्रिंशदतिशयस्तोत्रम् २ २० पण्डितमृत्युप्रकरणम् ४ ५० | उपदेशकुलकम् । जिनदत्तसूरिः ३ ४०
१ "तदीयसिंहासनसार्वभौमः सूरीश्वरः श्रीनरचन्द्रनामा ।
सरखतीलब्धवरप्रसादत्रै विद्यमुष्टिन्धयधीर्बभूव ॥ टिप्पनमनघराघवशास्त्रे किल टिप्पनं च कन्दल्याम् । सारं ज्योतिषमहभद् यः प्राकृतदीपिकामपि च ॥"
-राजशेखरसूरिः। P. P. ३।२७५ 'मरारिटिप्पन मल० नरचन्द्रसूरीय २३५०'-वृ० २ "शब्द-प्रमाण-साहित्यत्रिवेणीसङ्गमश्रियाम् ।।
श्रीमद्विमलसूरीणामिदमुद्यमवैभवम् ॥"-मु. प्रान्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org