Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 141
________________ सम्भवजिनालयप्रशस्तिः। इतश्च । श्रीवीरतीर्थे श्रीसुधर्मखामिवंशे युगप्रधानश्रीजिनदत्तसूर्यन्वये । श्रीजिनकुशलसूरिश्रीनिनपग्रसूरिश्रीजिनलब्धिसूरिश्रीजिनचंद्रसूरिश्रीजिनोदयसूरयो जाताः । तत्पढे श्रीजिनराजसूरय उदैषुः । अथ तत्पट्टे श्रीखरतरगणशृंगारसाराः कृतश्रीपूर्वदेशविहाराः श्रीजिनवर्द्धनसूरयो जयंति । अथ श्रीजेशलमेरौ श्रीलक्ष्मणराजराज्ये विजयिनि सं० १४७३ वर्षे चैत्रसुदि १५ दिने तैः श्रीजिनवर्धनसूरिमिः प्रागुक्तान्वयास्ते श्रेष्ठिधनाजयसिंहनरसिंहधामाः समुदायकारितप्रासादप्रतिष्ठया सह जिनविप्रतिष्ठा कारितवंत इति । वा. जयसागरगणिविरचिता प्रशस्तिरियमुत्कीर्णा सूत्रधारहापाकेनेति नंदतात् ॥ (३) सम्भवजिनालयस्य प्रशस्तिः। ॥ अहं ॥ खस्ति श्रीस्तंभनपार्श्वनाथपादकल्पद्रुमेभ्यः ॥ प्रत्यक्षः कल्पवृक्षत्रिजगदधिपतिः पार्श्वनाथो जिनेंद्रः । . श्रीसंघस्येप्सितानि प्रथयतु स सदा शकचकाभिवंद्यः । प्रोत्सर्पति प्रकामातिशयकिशलया मंगलश्रीफलान्याः स्फूर्जद्धार्थवल्लयो यदनुपमतमध्यानशीर्ष श्रयंत्यः ॥१ श्रीशांतितीर्थकरवासरेश्वरः सुप्रातमाविष्कुरुतां स्फुरद्युतिः । यस्य प्रतापादशिवक्षपाक्षये पुण्यप्रकाशः प्रससार सर्वतः ॥२ कल्याणकल्पद्रुममेरुभूमिः संपल्लतोल्लासनवारिवाहः । प्रभावरत्नावलिरोहणाद्रिः श्रीसंभवेशः शिवतातिरस्तु ॥ ३ प्रासादत्रितये नवा मूलनाथत्रयं मुदा।। रत्नत्रयमिवाध्यक्षं प्रशस्ति रचयाम्यहं ॥ ४ यत्प्राकारवरं विलोक्य बलिनो म्लेच्छावनीपा अपि प्रोद्यत्सैन्यसहस्रदुर्ग्रहमिदं गेहं हि गोखामिनः । भनोपायवला वदंत इति ते मुंचंति मानं निजं तच् श्रीजेसलमेरुनाम नगरं जीयाज्जनत्रायकं ॥५ वंशो यद्यदुनायकैनरवरैः श्रीनेमिकृष्णादिमि जन्मेव प्रवरावदातनिकरैरत्यदुतैराख्यतः । तेनासौ लभते गुणं त्रिभुवनं सन्नादतो रंजयेत् को वा धुत्तममानितो न भवति श्लाघापदं सर्वतः ॥ ६ श्रीनेमिनारायणरौहिणेया दुःखत्रयात् त्रातुमिव त्रिलोकं । यत्रोदिताः श्रीपुरुषोत्तमास्ते स वर्णनीयो यदुराजवंशः ॥ ७ तस्मिन् श्रीयादववंशे। राउलश्रीजइतसिंहमूलराजरत्नसिंहराउलश्रीदूदाराउलश्रीघटसिंहमूलराजपुत्रदेवराजनामानो राजानोभूवन् । ततोभूत्केसरी राजा केसरीव पराक्रमी । वैरिवारणसंहारं यश्चकारासिदंष्ट्रया ॥१ श्रीमत्केसरिराजसूनुरभवच् श्रीलक्ष्मणो भूपतिविद्वलक्ष्मणलक्षतोषणशरच् श्रीलक्ष्मणस्तेजसा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180