Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 64
________________ ५२ काव्यग्रन्थाः प्रतिज्ञातम् । अयं च शान्तिसूरिः पूर्णतल्लगच्छीयवर्धमानाचार्यस्य मुख्यशिष्यः । धनपालकविकृतायास्तिलकमार्याः टिप्पनं जैनतर्कवार्तिकवृत्तिश्चैतस्कृते विलोक्येते । एकादश-द्वादशशताब्दीमध्यकालीनोऽयं वृत्तिकारः सम्भाव्यते। मेघाभ्युदयकाव्यवृत्तिः । शान्तिसूरिः क्र. ३४५(२) मूलमात्रमेतन्मानाङ्ककविनिर्मितं P. P. ३।२९१ इत्यत्र प्रदर्शितं तदेव । वृत्तिकारः शान्तिसूरिः पूर्वसूचितः स एव । राक्षसकाव्यटीका क्र. ३४५(४) कालिदासकृतित्वेन प्रसिद्धमेतन्मूलमात्रं तु मुद्रितम् । टीकाकर्तुर्नाम नोपलभ्यते । शान्तिसूरिणा वृन्दावनकाव्य-घटखर्परकाव्य-मेघाभ्युदयकाव्य-शिवभद्रकाव्य-चन्द्रदूतकाव्यसंज्ञकानां पञ्चानां यमकमयकाव्यानां वृत्तयो विनिर्मितास्तेनैवेयमपि टीका विहिता वाऽन्येन केनचिदिति स्पष्टं न विज्ञायते । एतत्पुस्तकविलेखनं सं. १२१५ वर्षे जिनदत्तसूरिशिष्यजिनचन्द्रसूरेः शिष्यो जिनमत(? पति)यतिबंधादिति प्रान्तप्रशस्तितोऽवगम्यते । लेखकोऽपि व्याख्याता सम्भाव्यते । घटखर्परटीका क्र. ३४५(५) मूलमानमेतन्मुद्रितम् । टीकाकर्तुनाम नात्र दर्शितम् , तथापि शान्तिसूरिकृतेयमिति सम्भाव्यते; यस्थान्या वृत्तयोऽत्रैव पुस्तके प्रदर्शिताः। ले. सं. १३४३ मधुवर्णनम् । केलिकविः क्र. १९८(३) ले. सं. १३४३ विरहिणीप्रलापम् । केलिकविः क्र. १९८(४) [S. २॥२८] एतद् द्वयमपि यमकमयं लघुकाव्यं कवेः प्रौढकवित्वं प्रतिपादयति । कविवर्यस्यास्य सत्तासमयो न विज्ञातः। - चक्रपाणिविजयम् । [लक्ष्मीधरः] क्र. २८१(१) [S. २७६] अयं कविराजो भोजदेवसमकालीन इति प्रान्तप्रशस्तितोऽवगम्यते । भट्टिकाव्यलघुटीका । अनिरुद्धः क्र. ८३ इयमपूर्णा प्राचीना टीका न काप्यन्यत्रोपलभ्यते । टीकाकारोऽयमनिरुद्धपण्डितः कदाऽऽसीदिति न विज्ञायते । साङ्क्षयसूत्रवृत्ति-भाष्यवार्तिकटीकाविवरणपञ्जिकाकारश्चानिरुद्धोऽमादभिशोऽनुमीयते। किरातार्जुनीयटीका । प्रकाशवर्षः पृ. ५५ [ M. L. पृ. ७७०३] इयं प्राचीना लघुटीका कदा प्रादुर्भावमापति न निश्चयेन ज्ञायते । टीकाकारेण स्वस्य काश्मीरकत्वं हर्षतनयस्वं च समसूचि । भट्टनरसिंहसूनुगौंडकविः टीकाकारस्य विद्यागुरुीयते । १ वृन्दावनादिकाव्यानां यमकैरतिदुर्विदाम् । वक्ष्ये मन्दप्रबोधाय पञ्चानां वृत्तिमुत्तमाम् ॥-H. ३ चरणकरणदक्षः क्षीणदोषो जिताक्षः क्षपित विधिविपक्षः क्षान्तिमान् बद्धकक्षः । पतिपतिजिनदत्ताचार्यदत्तोपदेशास्खलितमहिमयोगात् कान्तकीर्तिर्मुनीन्द्रः॥१॥ समननि जिनचन्द्रश्चन्द्रवचारुरोचिर्गणधरपदलाभाल्लब्धलोकप्रतिष्ठः । जिनमत(?)यतिरेतत्तद्विनेयः सुशान्तो व्यलिखदमलबुद्धिः कृत्स्नकर्मक्षयाय ॥२॥ शरचन्द्रसूर्यसङ्ख्ये संवद्विक्रमभूपतेः । अतियाति नभोमासे पञ्चदश्यां तिथौ रवौ ॥३॥ यावजिनप्रवचनं प्रवरप्रतापं यावजिनागमविदो यतिनोऽपपापाः । यावत्सुदर्शनभृतः स्थिरधीरचित्तास्तावत् सुपुस्तकमदः सुधियः पठन्तु ॥४॥-H. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180