Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 123
________________ CATALOGUE OF PAPER MSS. प्राक् संहत्य सुरासुरेण जलधिं व्यालोज्य हेमाद्रिणो दूतं सारमुपाददे स्वयमहो एकांगमल्लस्तु यः । न्यायांभोधिममुं विगाह्य परितो बुद्धया कुशाग्रीयया सामस्त्येन महार्थसारमचिरालात्वा व्यतारीन्मम ॥ २ ॥ तस्य श्रीजिनरत्नसूरिचरणांभोजांतिकेधीतिनः ____ श्रीलक्ष्मीतिलकाभिषेकनृपते नार्थरत्नैझलत्कुर्वाणात्र सुवर्णदंडरुचिरा दुर्गार्थवृत्तेश्छला देतस्या मयकोच्छि(त्थि)तोज्ज्वलयशःश्रीवैजयन्त्युच्चकैः ॥ ३ ॥ इति युगप्रधानश्रीजिनेश्वरसूरिशिष्यलेशश्रीअभयतिलकोपाध्यायनिर्मितायां पंचप्रस्थानन्यायमहातर्कविषमपदव्याख्यायां न्यायालंकाराख्यायां पंचमोध्यायः समर्थितः। चांद्रे कुलेजनि जिनेश्वरसूरिरिंदु हत्वा तमो वसतिमार्गविकासकारी । भेजे ततोभयगुरुश्च नवांगटीका पीयूषकुंडनवकोद्धरणः श्रुताब्धेः ॥ १॥ जज्ञे तदीयपदवीनलिनीमरालः ___ खेभ्यश्चरित्ररमया जिनवल्लभाख्यः। आसीत्पदेस्य जिनदत्तगुरुर्भटेन येनादधे विधिपथः सुवहः खिलोपि ॥२॥ भाभारपदेस्य जिनचंद्रगुरुश्च पंच विंशो जिनो य इह सर्वजनेन गीतः । तस्मादुदैजिनपतिर्यतिराड् जयश्री गाढोपगूढपरिमाद्यदमन्दमोदः ॥ ३ ॥ शिष्यास्तस्य जिनेश्वराः सुकृतसा(ता)भाजो जयंत्यंजसा सुव्यक्तैव सरखती परिवहोच्चैायघंटाध्वना । उत्सर्पोत्सवसंहतिर्जिनगृहेषु वर्णकुंभस्थलात् पृथ्वी हेमफलैः फलति भुवनं यत्क्को(स्यो)दये मोदते ॥ ४ ॥ विद्यालब्धिक्रियाभिस्त्रिजगदभिभुवां सुप्रसत्त्यैव तेषां टीका प्रोद्वाहितासावपि हि नयमहातर्कशक्रेण साकं । घुमात्रेणांगजास्तावत वत मयका निर्धनेनापि बुद्धया ___ तस्याभिप्रायवृत्तिर्भवतु सहचरी यावदिंद्वयोर्भा ॥ ५ ॥ श्रीलक्ष्मीतिलकोपाध्यायैः संशोधितेय मि(म)तिनिपुणं । अन्यदपि यच्च शोध्यं तदत्र शोध्यं महाकुशलैः ॥ ६॥ 11. श्रीकंठन्यायटिप्पनक a टीका on उदयन's न्यायतात्पर्यपरिशुद्धि. 49 leaves, 12. सुधानिधि (योगविवरण) by यादव. 10 leaves. ___End:-इति यादवसूरिकृते सुधानिधौ योगविवरणं संपूर्ण. 13. कातन्त्रविभ्रमटीका by जिनप्रभसूरि. सं. १३५२. 10 leaves. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180