Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 67
________________ ६२ [ अप्रसिद्ध० सं. ११९२ वर्षे योगसारलेखयिताऽमलकीर्तिरस्य शिष्यो ज्ञायते । प्रा० शिलोपदेशमालायाः प्रणेता जयकीर्तिः स्वं जयसिंह सूरिशिष्यत्वेन परिचाययति स्म, सत्वस्माद् भिन्नो विज्ञायते । अलङ्कारग्रन्थाः । अलङ्कारदर्पणम् ले. सं. ११६१ क्र. २११ (१) लघुकमपि प्राचीनमेतत् प्राकृतभाषयाऽलङ्कृतमलङ्कारपुस्तकं कदा केन निर्मितमिति नावगम्यते; तथापि श्रुतदेषमङ्गलकरणात् कर्ता जैनः सम्भाव्यते । सं. ११६१ वर्षीयताडपत्रसङ्ग्रहे सङ्गृहीतत्वाश्च ततः पूर्वमस्य रचनेति स्पष्टम् । बर्लीनस्थपुस्तकसङ्ग्रहेऽप्येतत् श्रूयते । वक्रोक्तिजीवितम् । कुत्तकः क्र. २२१ अस्य रचनासमयो नावगतः । अलङ्कारसर्वस्व - साहित्यदर्पण - सारसमुच्चय ( काव्यप्रकाशटीका) प्रभृतिष्वस्य नामोपात्तम् । व्यक्तिविवेककर्त्रा च महिमभट्टेनास्य स्वग्रन्थे खण्डनमकारीत्यस्य ततः प्राचीनतेति सिद्धम् । मुद्रिते च सवृत्तिके व्यक्तिविवेकप्रन्थेऽस्य 'कुन्तक' इति नाम दर्शिम्, तत्तु न शोभनं प्रतिभाति । ले. सं. १२१६ कविरहस्यवृत्तिः क्र. २७ (२) सुप्रसिद्धस्य हलायुधकृतस्य मूलस्यास्य वृत्तिकारो रविधर्म इति प्रसिद्धिः । [ काव्यादर्श व्याख्या ( हृदयङ्गमा)] क्र. २२२ (३) [ M. L. पृ. ८६३३] अपूर्णेयं मुद्विताऽत्रापि न परिपूर्णा, केवलं तृतीयपरिच्छेदसत्का | व्याख्यातुर्नाम नोपलभ्यते । सं. १९०६ वर्षीयता. सङ्ग्रहे वर्ततेऽतस्तत्पूर्वमस्या रचनेति स्पष्टम् । ले. सं. १२७१ काव्यप्रकाशसङ्केतः क्र. २९३ (२) अयं माणिक्यचन्द्रकृतोऽथषा भट्टसोमेश्वरविरचित इति न निर्णीयते । सं. १२१ ( ४ ) ६ वर्षे माणिक्यचन्द्रेण कृतस्त्वन्यत्र साम्प्रतं मुद्रितः । भट्टसोमेश्वरकृतोऽपि तद्वत् प्राचीनः । ले. सं. १२८३ काव्यप्रकाशसङ्केतः ( काव्यादर्शः ) । भट्टसोमेश्वरः क्र. ९९,३४६ [P. P. ५/५२] सङ्केत कारोऽयं भरद्वाजकुलीनभट्टदेवकपुत्रः कदाऽऽसीदिति न निर्णीतम् । १ " श्रीजयकीर्तिसूरीणां शिष्येणामलकीर्तिना । लेखितं योगसाराख्यं विद्यार्थिवामकीर्तिना ॥” – P. P. ५।१४७ २ ' काव्य काश्चनकषाश्ममानिना कुत्तकेन निजकाव्यलक्ष्मणि । यस्य सर्वनिरवद्यतोदिता श्लोक एष स निदर्शितो मया ॥' - व्यक्तिविवेके ३ " रस - वक्त्र - ग्रहाधीशवत्सरे मासि माधवे । काव्ये काव्यप्रकाशस्य सङ्केतोऽयं समर्थितः ॥ " - P. P. ३३२० 'काव्यप्रकाशसङ्केतः १२१६ वर्षे माणिक्यचन्द्रीयः ३२४४ । ' - बृ० ४ ' भरद्वाजकुलोत्तंस भट्टदेव कसूनुना । सोमेश्वरेण रचितः काव्यादर्शः सुमेधसा ॥' - प्रान्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180