Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
CATALOGUE OF PAPER MSS. पट्टालंकारसारश्रीः सूरिश्रीजिनवल्लभः । संताने तस्य शस्यात्मा श्रीजिनोदयसूरिराट् ॥ २ ॥ तत्पशाभृद्वक्षःस्थलकौस्तुभसंनिभः । श्रीजिनराजसूरीन्द्रो योभूद्दीक्षागुरुर्मम ॥ ३ ॥ तदनु श्रीजिनवर्धनसूरिः श्रीमानुदैदुदारमनाः । लक्षणसाहित्यादिग्रंथेषु गुरुर्मम प्रथितः ॥ ४ ॥ श्रीजिनभद्रमुनीन्द्राः खरतरगणगगनपूर्णचंद्रमसः। ते चोपाध्यायपदप्रदानतो मे परमपूज्याः ॥ ५॥ श्रीजयसागरगणिना तेन मया वाचकेन शुचि वाच्यम् । पृथ्वीचन्द्रचरित्रं विरचितमुचितप्रविस्तारम् ॥ ६॥ श्रीप्रह्लादनपुरनगरे त्रिबिंदुतिथिवत्सरे १५०३ कृतो ग्रंथः । माहूश्रावकवसती समाधिसंतोषयोगेन ॥ ७ ॥ अभ्यर्थना सत्यरचेब(4)भूव साहाय्यकारी गणिरत्नचंद्रः । उपक्रमोयं फलवान् ममाभूत्क्रिया हि साहाय्यकसव्यपेक्षा ॥ ८ ॥ यद्गदितमल्पमतिना न्यूनाधिकमर्थजातमिह किश्चित् । विद्वद्भिरमलधीभिः प्रसादमाधाय तच्छोध्यं ॥९॥ अनुष्टुभां सहस्र द्वे संपूर्णानि शतानि षट् ।
चतुःपंचाशदन्या च ग्रंथमानमुदाहृतं ॥ अंकतोपि पं. २६५४. 10. काव्यकल्पलतावृत्तिमकरंद by शुभविजय.
Composed in 1665 (सं.) at Ahmedabad. 11. आत्मप्रकाश by आत्माराम pupil of दोलतराम. A work on
Medicine in Gujerati. 12. कथारत्नाकर by हेमविजय. (मु.) 13. एकाक्षरनाममालिका by विश्वशंभु. 14. परमहंस संबोधचरित्र [ by नयरंग]. 27 leaves.
End:-इति श्रीमत्खरतरगच्छे वाचनाचार्यश्रीगुणशेषरगणिशिष्यनयरंगविरचिते परमहंससंबोधचरिते पुनः परमहंससाम्राज्यप्राप्तिवर्णनो नामाष्टमः प्रस्तावः ।
श्रीमत्खरतरे गच्छे सुसाम्राज्यं प्रशासति । श्रीजिनचंद्रसूरीन्द्रे सभद्रे जयशालिनि ॥१॥ बालपताकामहापुर्या सुमत्यर्हत्प्रसादतः।। वेदाक्षिरसशीतांशुमिते संवत्सरे सिते ॥२॥ विजयदशमीघश्रे(ने) महामं(मां)गल्यदायके । श्रीजिनभद्रसूरीणां शिष्यः श्रीसमयध्वजः ॥ ३ ॥ तच्छिष्यो वाचनाचार्यों ज्ञानमंदिरसंज्ञकः। विद्यमानस्तु तच्छिष्यो वाचको गुणशेषरः ॥ ४ ॥ तदंतेवासिलेशेन नयरंगेण नामतः । संपूर्ण चरितं चक्रे श्रोतृसुखदमेतकं ॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180