Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
Paper mss of the Big Bhandar at Jaisalmere.
1. अपवर्गनाममाला by जिनभद्र. 6 leaves. सं. 1525. [ Beg :- अपवर्गपदाध्यासितमपवर्गत्रितयमार्हतं नत्वा । अपवर्गनाममाला विधीयते मुग्धबोधधिया ॥ १ ॥ ]
End:-श्रीजिनवल्लभजिनदत्तसूरिसेवी जिनप्रिय विनेयः । अपवर्गनाममालाम करोज्जिनभद्रसूरिरिमां ॥
2. बालशिक्षा by संग्रामसिंह. 30 leaves. ग्रं. १८५०. Beg :- श्रीमन्नत्वा परं ब्रह्म बालशिक्षां यथाक्रमं ।
संक्षेपाद्रवयिष्यामि कातंत्रात्सार्ववर्मिकात् ॥ १ ॥ End:-सदोपकार्यात्साध्यादयं लक्षणद्रव्यसंग्रहः ।
सार्द्धाष्टादशशत्यंकोऽप्यक्षयः सन्तदर्थिनां ॥ १॥ मुंचति नुक्ता जलजन्तवोपि स्वात्यम्भसां तल्ललितं न तेषां । यश्चोपला अप्यमृतं स्रवन्ते तद्बलिंगतं चंद्रमसः कराणां ॥ सतां प्रसादः स हि यन्मयापि श्रीमालवंश्येन कृतिः कृतेयं । साढा कभू ठक्कुरकूरसिंहपुत्रेण षट्त्रित्रियुतैकवर्षे ।
बहूनि शास्त्राणि विलोक्य तावद्विनिर्मितेयं महतोद्यमेन ॥
संशोधिता सद्भिरथापि शोध्या समी (ल) क्षणं क्षोदसहं सए ( है ) व ॥
यावद्धत्ते गगनसरसी राजहंसप्रयातं मेवाग्निर्वर दिनवधूशर्वरीमंगलानि । तावद्बोधं भुवि विदधती बालशिक्षा सदैषा जीयाद्योगादति मतिमतां वर्धमानाधिकश्रीः ॥ ५ ॥
इति प्रशस्तिपदा (घा) नि ।
3. बलाबल सूत्रवृत्ति. 14 leaves.
Beg:-- प्रणम्य सदसद्वादध्वान्तविध्वंस भास्करः ( रम् ) ।
वार्ध (वागीशं?) परिभाषार्थं वक्ष्ये बालावबुद्धये ॥ End:--बृहद्वृत्तेः संक्षिप्य निर्मिता बलाबलसूत्रवृत्तिः ।
4. वैशेषिकवृत्ति [by चन्द्रानन्द ]. 34 leaves.
Beg:-अथातो धर्मं व्याख्यास्यामः
End:-जगतोस्यानंदकर : (रो) विद्याशर्वर्या सदैव यश्चन्द्रः । आनंदयतिः स वृत्तिं चंद्रानंदो व्यधादेतां ॥
5. षडशीति (वस्तुविचारसार ) टिप्पनक [by रामदेव ]. 105 leaves.
1 H.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180