Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 62
________________ व्याकरणग्रन्थाः] ५७ ले. सं. १२०६ विभक्तिविचारः क्र. २२२(२) ही. सूचिपत्रेऽयं ग्रन्थो जिनपतिसूरिविरचितो दर्शितः, किन्तु तत्समयविचारणायां नैतत् सम्भवति; यतः सं. १२१० वर्षे तस्य जन्मेत्यादि पूर्व (पृ. २८) सूचितम् । ले. सं. १२०७ स्याद्यन्तप्रक्रिया । सर्वधर उपाध्यायः क्र. २६(१) दुर्गसिंहवृत्तिटीकारूपा 'वाङ्मयप्रदीप' इत्यपरावाऽस्य विदुषस्त्यायन्तप्रक्रिया P. P. ६२. इत्यत्र प्रदर्शिता; तथैवेयमपि काण्डचतुष्टयविभक्ता पलिङ्गप्रकरणप्रक्रिया कातप्रवृत्तिटीकारूपा सम्भाव्यते । B. पृ. १४४ इत्यत्रोल्लिखिता परादिव्याख्यावृत्तिरस्य कृतिर्ज्ञायते । ग्रन्थकारोऽयं बौद्धो भाति । धातुरत्नाकरकार-भरतसेन-भानुजी-रायमुकुटादिमिरयं स्मर्यतेस्म । ____ कातत्रोत्तरम् (विद्यानन्दम्) । विजयानन्दः क्र. २१५ (१), ३१६ P. P. ४.१६ इत्यादावस्य सिद्धानन्द' इति नाम सूचितं तन्न सम्यग् , यतः सं. १३१२ वर्षेऽभयकुमारचरितस्य कर्ता चन्द्रातिलकोपाध्यायोऽस्य 'विद्यानन्द' इति नाम दर्शितवान् (पृ. ४९) यश्चादोऽध्यैष्ट । अन्यत्राप्येतदेव नाम समुपलभ्यते । जैनग्रन्थावल्यामेतनाम वृ० स्खलनोद्भवं सूचितं तच सुष्छु । क्रियाकलापादिकर्ताऽयं चैक एव प्रतिभाति । कातन्त्रवृत्तिपञ्जिका । त्रिलोचनदासः क्र. ३४,७१,१०४,२६१; पृ. ५३ दुर्गसिंहवृत्तिविषमपदव्याख्यारूपा सुलभेयमन्यत्रापि (B. पृ. १४४, A. २।३३६) सू. चिता । पञ्जिकाकारोऽयं बौद्धो ज्ञायतेऽनेन कातन्त्रोत्तरपरिशिष्ट-धातुपारायणाद्यपि कृतं श्रूयते । ले. सं. १२७१ व्याकरणचतुष्कावचूरिः(र्णिः) क्र. २९३(१) अस्याः प्रारम्भश्लोकः कनकप्रभकृतस्य हैमन्यासस्य प्रारम्भश्लोकेन (पृ. ५३) सह संवदति । स एव हैमन्यासोऽयमथवा काऽप्यन्याऽवचूरिरिति प्रतिदर्शनं विना निर्णयोऽशक्यः । इयं पुस्तिका मरचन्द्रसूरीणामादेशेन पं. गुणवल्लभेन समर्थितेति वाक्येन संस्कृत्य लिखितेति प्रतिभाति । दु. सं. १३२८ कातप्रवृत्तिदुर्गपदप्रबोधः । प्रबोधमूर्तिः क्र. १५१ अस्य' ग्रन्थकर्तुर्जन्म सं. १२८५ वर्षे, दीक्षा सं. १२९६ वर्षे, सूरिपदं सं. १३३१ (३३) वर्षे, स्वर्गमनं च सं. १३४१ वर्षे इति ख० पट्टावल्यादितो ज्ञायते । अयं खरतरगच्छीयजिनेश्वरसूरेः शिष्यो जिनचन्द्रसूरेश्च गुरुरासीत् । अस्य सूरिपदात् पूर्व प्रबोधमूर्तिरिति, सूरिपदानन्तरं च जिनप्रबोधसूरिरिति नामाभवत् । पैत्तनीयप्रतिप्रान्ते तत् स्फुटमुल्लिखितं दृश्यते । एतद्वन्थरचनावसरे प्रबोधमूर्तिरिति नामासीत् । सं. १३३३ वर्षीये गिरिनारगिरिशिलालेखे जिनप्रबोधसूरिरिति नाम निर्दिष्टम् । सं. १३३४ वर्षे विवेकसमुद्रगणिना विरचिता पुण्यसारकथाऽनेन सैमशोधीति तत्रापि पाश्चात्यमेव नाम दर्शितम् । सं. १३५१ वर्षे प्रह्लादनपुरे जिनचन्द्रसूरिणा प्रतिष्ठिताऽस्य सूरेमूर्तिः स्तम्भतीर्थे विद्यते।। १ “कातन्त्रोत्तरं विद्यानन्दापरनामकं समासप्रकरणं यावत् विद्यानन्दसू० कृ० व्या० ।"-६० २ 'कातन्त्रचतुष्काख्यातकृत्पञ्जिका त्रिलोचनदासकृता दौर्गसिंहवृत्तिविषमपदव्याख्यारूपा ।'-बृ० ३ "सामान्यावस्थायां प्रबोधमूर्तिगणिनामधेयैः श्रीजिनेश्वरसूरिपट्टालकारैः श्रीजिनप्रबोधसूरिभिविरचितो दुर्गपदप्रबोधः सम्पूर्णः ॥"-का० दु० प्र० P. ४ "षद्गतर्कसिद्धान्तपयोधिकुम्मादीभसिंहैः सुलब्धिवार्षिभिः । ___ कथाऽसको श्रीमुनिराजनायकैर्जिनप्रबोधप्रभुभिर्विशोधिता ॥"-पुण्यसारकथा । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180