Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
CATALOGUE OF PAPER MSS.
तरूषकं वचोयुक्त्या विदूषकमिवोत्कटं ।
दूषयामस्सतां दोष(षान्) प्रणयन्तं मुधा मदात् ॥ ४॥ End:-विक्रमतः शररसरसशशिवर्षे लब्धसंपदुत्कर्षे ।
विजयिनि याममहीभुजि नीतिपथानीतपुष्टदुष्टजने ॥१॥ प्रवरे श्रीनवनगरे श्रीजिनकुशलप्रभावलक्ष्मिधरे। श्रीमत्खरतरगच्छे विष्णुपदीसलिलवत्खच्छे ॥ २॥ श्रीमस्साहिनरेन्द्रचन्द्ररचितश्रीपादपाहणा
___ संभारे विजयिन्युदारचरिते मुग्धैर्विदग्धैर्नरैः । खाख्याते च युगप्रधानपदवीं बिभ्रत्युदारैर्गुणैः
श्रीमच्छ्रीजिनचंद्रसूरिसवितर्युद्यत्प्रतापाद्भुते(पोटुरे) ॥ ३ ॥ [श्रीजिनसिंहगुरूणामादेशमवाप्य काप्यनिंद्यफला। उत्सूत्रकालकूटे धमाद्यसरखदुद्भूते ॥ ४ ॥] बागमविषापहारिप्रवरमहामंत्रसंस्मृतैः प्रसभं । ...निर्वीय(१)ता वितेने यथा नमो हस्ततो भवति ॥५॥ श्रीजयसोमगुरूणां कल्पतरूणां जयोरुफलदानात् । चारुविचारप्रसवप्रसवाच विचार्य किल शिष्यैः ॥ ६॥ पाठकवरगुणविनयैर्विशोध्यमथ मथितसंशयैरेतत् । खंडनमथवा तेषामेषा विज्ञप्तिरिह मौढ्यात् ॥ केन मंदाकिनी मंदं पावनायोपदिश्यते। अंधकारच्छिदे भानुः केन वा प्रार्थ्यतेन्वहं ॥ खत एव तथा वृत्तिरुपकारधिया यथा । तथैव शोधने तेषां प्रवृत्तिन नियोगजा ॥ कदाप्रहगृहीतानां वितथोक्तौ गिरां गतिः । अपा(वा)रिता महादोषपोषायाप्पित्तद(व)द्भवेत् । नाना शास्त्राणि सुगुरोर्ज्ञाननेत्रप्रदायिनः । वीक्ष्यास्माभिः समारब्धा हेलया युक्तिकेलयः ॥ श्रीजिनदत्तगुरूणां श्रीमज्जिनकुशलसूरिराजानां ।
प्रसरत्प्रसादवशतोभवत्तदयं संपदुत्कर्षः ॥
इति तपाधर्मसागरोपाध्यायविहितोत्सूत्रोद्धटनकुलकखंडनं विरचयांचके श्रीमधिनसिंहसरिवरोपवेशाच्छ्रीजयसोममहोपाध्यायशिष्यपाठकश्रीगुणविनयैः श्रीनव्यनगरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180