Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 91
________________ CATALOGUE OF PALM-LEAF MSS. तस्स विणेएण इमं बहुभव विबोहकरणतिसिएण । सुमइगणिणा विरइयं जिणयत्तमहारिसीचरियं ॥ जाव जिणवीरतित्थं वित्थरउ इमं पि ताव भरहम्मि । उप्पायउ सुयणाण आणंदं वीरवयणं व ॥ इमं चरियं पुन्नं जमुवज्जियं मए किंपि । बहुपुन्नपावमुक्का सोयारगणा तउ(ओ!) हुंतु ॥ जिणदत्ताख्यानकं समाप्तं । ग्रं. ७५०. संवत् १२४६ वर्षे श्रावणवदि ६ गुरावयेह श्रीमदणहिल्लपाटके श्रावकरांवदेवेन निजपितृभ्यः श्रेयो) श्रीमदरिष्टनेमिचरितं जिनदत्तकथासमं लिखापितं पुस्तकं । 139. धातुपारायणवृत्ति by हेमचंद्र. 181 leaves. (मु.) 140. (1) गीताभाष्य by शंकराचार्य. 130 leaves. संपूर्ण. (मु.) (2) इष्टसिद्धि [ by विमुक्तात्माचार्य]. 1-89 leaves. अपूर्ण. Beg:-यानुभूतिरजामेया नत्वा( नन्ता ? )त्मानन्दविग्रहा। महदादिजगन्मायाचित्रभित्तिनमामि तान्(म्)॥ इष्टानिष्टाप्तिहानीच्छास्तत्सिद्धिर्यदृशा श्रुतेः । तं मां नत्वेष्टसिद्ध्यर्थ विवृणोम्यात्मसन्दृशे ॥ At p. 82. श्रीमत्परमहंसपरिव्राजकाव्ययात्मपूज्यपादशिष्यविमुक्तात्माचार्यस्य कृताविष्टसिद्धौ प्रथमाध्यायस्समाप्तः। 141. भगवतीवृत्ति (द्वितीयखंड ). 1-244 leaves. From the 9th S'ataka till end. ( .) Col:-संवत् ११९४ श्रावणसुदि ६ शुक्रे लिखितं च लेखकवंदिराजेन । 142. नैषधटीका (साहित्यविद्याधरी) by विद्याधर. 377 leaves. Upto the ___end of the 12th Canto. 143. (1) ओघनियुक्ति. leaves 1-7. (मु.) (2) दशवैकालिकवृत्ति (हारिभद्री). leaves 12-212. (मु.) Col:-संवत् । दोषारुचि चंद्रकुलं प्रजनितबहुलक्षपापहरणत्वे । यचरिते सद्भासां तत्तजयति महातपो हितं सकलं ॥ तस्मिन्बभूव भुवनत्रयगीतकीर्तिः श्रीमान् कृती सुकृतवान्मुनिचंद्रसूरिः । यस्याद्भुतैकचरितांबुनिधेर्गुणानां सद्ध्यानजातपरिमा गुरुणापि कर्तुः॥ सूरिश्रीमानदेवाभिधानस्तच्छिध्योभूद्भूषणं भूरमण्याः । बद्धस्पर्धा यद्गुणाः कीर्तिवध्वा सो ईदृगूर्वी(?) खकौतुकेन ॥ शिष्यस्तस्याजनि बहुमतः श्रीयशोदेवसूरियस्यात्यर्था गुरुगुणगणाः प्रत्यहं वृद्धिभाजः । ब्रह्मांडांतर्निजनिवसनस्थानसम्बाधभीत्या शंके भ्रमुस्त्रिभुवनमदो वीक्षितुं सर्वदैव ॥ नागपालसुतः श्रीमान् श्रीधराख्योभवद्वणिक् । जंगदानन्दनस्तस्याभूदानन्दाभिधः सुतः॥ स इदं लेखयामास दशवैकालिकाभिधं। पुस्तकं सूरये तस्मै श्रीमते शुद्धमानसः ॥ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180