Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 138
________________ परिशिष्टम् । जेसलमेरुमन्दिरस्थशिलालेखाः । ( १ ) पार्श्वजिनालयस्य प्रशस्तिः । ऐं नमः श्रीपार्श्वनाथाय सर्वकल्याणकारिणे । अर्हते जितरागाय सर्वज्ञाय महात्मने ॥ १ विज्ञानदूतेन निवेदिताया मुक्त्यंगनाया विरहादिवात्र । रात्रिदिवं यो विगतप्रमीलो विघ्नापनोदं स तनोतु पार्श्वः ॥ ९ समस्ति शस्तं परमर्द्धिपात्रं परं पुरं जेसलमेरुनाम | यदाह सर्वस्वमिव क्षमायाः कुलांगनाया इव सौवकांतं ॥ ३ तत्राभूवनखंडा यदुकुलकमलोल्लास मार्तंडचंडा Jain Education International दोर्दडाक्रांतचंडाहितनरपतयः पुष्कला भूमिपालाः । येषामद्यापि लोकैः श्रुतिततिपुटकैः पीयते श्लोकयूष स्तत्पूर्णं विश्वभांडं कुतुकमिह यतो जायते नैव रिक्तं ॥ ४ तत्र क्रमादभवदुप्रसमग्रतेजाः श्रीजैत्रसिंहनरराज इति प्रतीतः । चिच्छेद शात्रवनृपान सिनांजसा यो वज्रेण शैलनिवहानिव वज्रपाणिः ॥ ५ तस्य प्रशस्य तनयावभूतां श्रीमूलदेवोथ च रत्नसिंहः । म्यायेन भुंक्तः स्म तथा भुवं यौ यथा पुरा लक्ष्मणरामदेवौ ॥ ६ श्रीरमसिंहस्य महीधवस्य बभूव पुत्रो घटसिंहनामा । यः सिंहवन् म्लेच्छगजान् विदार्य बलादलाद्वप्रदरी मरिभ्यः ॥ ७ सुनंदनाद्विबुधैर्नुतत्वाद् गोरक्षणाच् श्रीदसमाश्रितत्वात् । श्रीमूलराजक्षितिपालसूनुर्यथार्थनामाजनि देवराजः ॥ ८ तदंगजो निर्भयचित्तवृत्तिः परैरधृष्यप्रगुणानुवृत्तिः । पराक्रमक्रांतपरद्विपेंद्रः श्रीकेहरिः केशरिणा समोभूत् ॥ ९ तस्यास्ति सूनुः स्वगुणैरनूनः श्रीलक्ष्मणाख्यः क्षितिपालमुख्यः राहोपि यस्यातिविसारितेजश्चित्रं न्यकार्षीद्र विबिंबलक्ष्मीं ॥ १० शत्रुबंधुरिह समपि लक्ष्मणोपि रामाभिधानजिनभक्तिपरायणोपि । एतत् कुतूहलमहो मनसाप्यसौ यन्नापीडयन्निविडपुण्यजनान् कदाचित् ॥ ११ तथा सुमित्रा मितनंददायी न दी ( ? ) नबंधे निरतोवतीर्णः । पुनः प्रजां पालयितुं किलायं श्रीलक्ष्मणो लक्ष्मणदेव एव ॥ १२ यगुणैर्गुफिता भाति नवीनेयं यशःपटी । व्याप्नोत्येकापि यद्विश्वं न मालिन्यं कदाप्यधात् ॥ १३ गांभीर्य व स्वात्परमोदकत्वाद्दधार यः सागरचंद्रलक्ष्मी । युक्तं स भेजे तदिदं कृतज्ञः सूरीश्वरान् सागरचंद्रपादान् ॥ १४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180