Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 20
________________ केपिद प्रन्याश्च सू.सङ्कलन-मुद्रणकालयोः षड्वर्षप्रमाणेऽन्तराले मुद्रितास्तेषां समुपवेशनं न नाम निरर्थकम् । यतस्तत्तद्ग्रन्थानां पुनर्मुद्रणादिप्रसङ्गेऽशुद्धिसंशोधनाय त्रुटित-स्खलितांशपरिपूर्तये चित् सन्देहापनोदादिप्रयोजनाय च स्फुटं वरिवृतीत्यावश्यकता। अत्र निर्दिष्टाश्च ये मन्या मुद्रिता ज्ञातास्तान् तत्रैव (मु.)संज्ञया समज्ञापयम् । सौकर्येण ग्रन्थनामज्ञानार्थं सर्वेषामपि मायः पदशतीप्रन्यानां वर्णानुपूर्या सूची निवख्य प्रान्ते न्यवेशयम्, तत्राप्यप्रसिद्धग्रन्थान् चिहाकितान् कृस्वा प्रादर्शयम् । तदनन्तरं तु जैन-जैनेतरग्रन्थकर्तृणां तद्ग्रन्थनामोपेतानि नामानि समुपावेशयम् । अवशिष्टानीतिवृत्तोपयुक्तानि विशिष्टनामानि षविभागेन प्रान्त समसूचयम् । अन्न सूचित्तान् विविधविषयकानप्रसिद्धान् अङ्गोपाङ्ग-मूलसूत्र-छछेदसूत्र-प्रकीर्णकादिजैनसिद्धा. तमन्यान् , जैनभ्याय-वादग्रन्थान् , बौद्ध-नैयायिक-वैशेषिक-साङ्ख्य-वेदान्तादिदर्शनग्रन्यान् , जैनद्रव्यानुयोग-गणितानुयोग-चरणकरणानुयोगोपदेश-धर्मकथानुयोगग्रन्थान् ,जैनेतरकथा-च. रितादि, व्याकरण-काव्य-च्छन्दोऽलकार-कोश-नाटक-प्रकीर्णग्रन्थान्, कल्प-मन-शकुनकाम-योग-स्तुति-स्तोत्रादिग्रन्थान्, गूर्जरभाषामन्यांश पृयकृत्य यथाविषयं विभज्य यावज्ज्ञातं तत्सद्विषयकं रचनासमयपौर्वापर्यमनतिक्रम्य च ग्रन्थकर्तृपरिचयेन साकं पृथक् पर्यचाययम् यथाप्रसनं पूर्वसूविपनजाः स्खलनाश्च तत्रैव समशोधयम् । विक्रमीयपञ्चदशशताब्या ऊनविंशशताब्दी यावजातानां लक्ष्मण-वैरिसिंह-याचिगदेव-देवकर्ण-जयतसिंह-लूणकर्ण-कल्याणाक्षयासिंह-मूल. राजसंज्ञकानां जेसलमेहपुरीयनृपाणां तत्पूर्वजानां च सत्तासमयादि परि० १,२,३,४,५,१३, १४,१५,१६,१७,१८,१९,२१,२२ लेखपरिपठनेन ज्ञास्यत इति नात्र पुनरुल्लिख्यते । जेसलमेरुदुर्गे गत्वा येनैतत् सूचिपत्रं परिश्रमेण सङ्कलितम् ,यशःशेषः स चीमनलालदलालमहाशयः, यैश्चैतस्कार्येऽनल्पां सहायतां वितीर्यंतत्पन्था निर्विघ्नं सुसरलो व्यधायि तेऽर्बुदगिरिप्रष्ठाधिकारिणः (जोधपुररेसिडेन्सी), भाण्डागारनियुक्ताश्च कथं नाम धन्यवादं नाहन्ति । कार्ये चास्मिन् प्रसङ्गोचितं साहाय्यं प्रदाय येनाहं प्रोत्साहितस्तस्यैतसंस्कृतपुस्तकालयाध्यक्षस्य (संस्कृतलाइब्रेरियन्) एम्. ए. पदप्रतिष्ठितस्य जी.के. श्रीगोन्देकरमहाशयस्य, के. पी. मोदी. बी. ए. एल. एल. बी. इत्यस्य, के. रजस्वामिप्रभृतेस्तथा खसङ्ग्रहपुस्तकानि प्रदर्शयित्रोः प्रवर्तककान्तिविजय-हंसविजयमुनीशयोश्चोपकृतिः स्मृतिपथात् कथमपि नापैति । सावधानतया प्रयत्नेन संशोध्य कृतेऽप्यत्युपयोगिन्यस्मिन् कर्तव्ये मम मतिमाग्यात् प्रमादादू वा जाता याः काश्चन स्खलना मतिमतां मतिमार्गारूढा भवेयुस्ताः प्रकृतिकृपालवः परिश्रमवेदिनः सहृदयाः 'न हि सर्वत्र पाण्डित्यं सुलभं पुरुषे क्वचित्' इत्यभियुक्तोक्ति हृयवधार्य संशोधयिष्यन्ति मां च संसूचयिष्यन्तीत्याशास्तेता. ५-९-२२ । गान्धीत्युपाह्वो भगवान्दासतनुजः सेन्ट्रल लाइब्रेरी, लालचन्द्रः बड़ोदा. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180