Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 63
________________ ५८ सं. १३३६ बालशिक्षा | सङ्ग्रामसिंहः पु. ४५ इयं सार्ववर्मिकात् कातनात् संक्षिप्य रचिता । ग्रन्थकारश्च श्रीमालवंशीयठक्कुरकूरसिंहपुत्र इत्यादि सूचितमेवात्र | गूर्जर भाषाऽत्र प्रयुक्ता दृश्यते । टी. सं. १३५२ कातन्त्रविभ्रमटीका । जिनप्रभसूरिः पृ. ४८ rer मूलं 'कस्य धातोस्तिवादीनाम्' इत्यादि हैमविभ्रमे मुद्रितं तदेव । टीकारचना योगिनीपुरि (दियां) कायस्थखेतलस्याभ्यर्थनया जातेत्यादि त्वत्र प्रोक्तमेव । टीकाकारोऽयं जिनप्रभसूरिरसाधारणप्रतिभावान् प्रभूतग्रन्थप्रणेता लघुखरतरगच्छप्रवर्तकस्य जिनसिंहसूरेः शिष्यः । प्रतिदिनं नवस्तवनिर्माणपुरःसरं निरवद्याहारग्रहणाभिग्रहवता चानेन यमक - श्लेष -चित्र- छन्दोविशेषादिन - वनवभङ्गीसुभगा निजनामाङ्किताः सप्तशतीमिताः स्तवास्तपागच्छीय सोमतिलकसूरये उपदीकृताः श्रूयन्वे ( काव्यमाला गु. ७ पृ. ८६ ) । तेषु गोतमस्तोत्र - चतुर्विंशतिजिनस्तुति स्तव - जिनराजस्तव ( प्रा० ) - यक्षरने मिस्तव - पञ्चपरमेष्ठिस्तव पार्श्वस्तव - वीरस्तव शारदास्तोत्र - सर्वज्ञभक्तिस्तव - सिद्धान्तस्तवादयश्च समुपलभ्यन्तेऽपि । ज्ञानप्रकाश-धर्माधर्मविचार - परमसुखद्वात्रिंशिकादीनि प्राकृतापभ्रंश - संस्कृतकुलकान्यपि दृश्यन्ते । सं. १३२७-१३८९ वर्षेषु विविधतीर्थकरूपः, अनेकप्रबन्धअनुयोगचतुष्कोंपेतगाथा - आवश्यक सूत्रावचूरि ( षडावश्यकटीका ) - चतुर्विधभावनाकुलक- चैत्यपरिपाटि - तपोटमतकुट्टन - नर्मदा सुन्दरी सन्धि - नेमिनाथ-मुनिसुव्रतजन्माभिषेक - षट्पञ्चाशद्दिकुमा रिकाभिषेक - नेमिनाथरास - प्रायश्चित्तविधान- युगादिजिनचरित्र कुलक-स्थूलभद्र फाग (?) - सूरिम - प्रदेशविवरणादयोऽनेके ग्रन्थाः, सं. १३५६ वर्षे व्याश्रयमहाकाव्यम् (श्रेणिकचरितम् ), सं. १३६३ वर्षे विधिप्रपा ( सामाचारी ), सं. १३६४ वर्षे सन्देहविषैौषधिः ( कल्पसूत्रवृत्तिः ), साप्रतिक्रमणसूत्रवृत्तिः, सं. १३६५ वर्षेऽयोध्यायाम् अजितशान्तिस्तव वृत्ति-उपसर्ग हर स्तोत्रवृत्तिभयहरस्तोत्रादि (सप्तस्मरण ? ) वृत्तय इत्यादीन्यनल्पानि ग्रन्थरलान्यस्य प्रौढपाण्डित्यपटहरूपाणि - ष्टिगोचरीभवन्ति । सं. १३४९ वर्षे रचितायां स्याद्वादमञ्जर्यं मल्लिषेणसूरिरस्य साहाय्यं स्वीचक्रे । सं १४०५ वर्षे प्रबन्धकोषादिप्रणेता राजशेखरसूरिर्न्यायकन्दली पञ्जिकायाम्, रुद्रपल्लीयसङ्घतिलकसूरिश्व सं. १४२२ वर्षे विरचितायां सम्यक्त्वसप्ततिवृत्तौ दिल्ल्यां साहिमहम्मदप्रतिबोधकमेनं विद्यागुरुत्वेन वर्णयतः स्म । P. P. 8 इत्यत्र पृथग् दर्शितो जिनप्रभसूरिर्नास्माद् भिन्नः । पृ. ४६ [B. पृ. १५१, I. २०८,९] अयं ग्रन्थोsन्यत्र षट्कारकसंज्ञया वल्लभानन्द - वहसनन्यादिविरचितश्च दर्शितः, किन्त्वन दर्शितमेव कर्तुर्नाम सम्यक् प्रतिभाति । सवृत्तिकोऽयं ग्रन्थः सं. १९४९ वर्षे नोअखालि (Noakhali) इत्यत्र मुद्रितः श्रूयते न च दृष्टः । P. P. ३ | ४०७ इत्यत्र सं. १५०१ वर्षे लिखिताऽस्य प्रतिः सूचितेति तत्पूर्वमस्य रचना स्फुटैव । सम्बन्धोद्योतः । रभसनन्दिः 1 काव्यग्रन्थाः । [ अप्रसिद्ध० 'चन्द्रदूतकाव्यम् [ जम्बूकविः ] क्र. ३४५ (१) यमक मेलघुकाव्यं केन निर्मितमिति यद्यपि नात्र दर्शितम्, तथापि P. P. ३ | १९२ इत्यन जम्बूकविकृतं सूचितं तदेवैतत् प्रतिभाति । भयं च जम्बूकविः स एव ज्ञायते, यद्विहितजिनशतकस्य सं. १०२५ वर्षे शाम्बसाधुना वृत्तिर्विरचिता । अस्मिंश्च सूचीपत्रे निर्दिष्टो मुनिपतिचरित्रकारो जम्बूनागो नास्माद् मिन्नः सम्भाव्यते । दलालेन यद्यपि मूलमात्रमेव दर्शितमेतत् काव्यम्, किन्तु काव्यप्रमाणापेक्षया पत्रसङ्ख्याया आधिक्येन वृत्तिसहितं सम्भवेत् । H. प्रतौ शान्तिसूरिविरचिता वृत्तिर्विलोक्यते, सैव वृत्तिरत्रापि भविष्यतीति सम्भावये । Jain Education International वृन्दावनयमकम् [ सवृत्ति ] क्र. ३४५(३) मूलमात्रं स्वतन्मुद्रितम्, किञ्चैतदपि पूर्ववत् शान्तिसूरिविरचितया वृत्या समेतं सम्भाव्यते । अस्य वृत्तिप्रारम्भे वृत्तिकर्त्रा शान्तिसूरिणैतेन साकं पञ्चानां यमकमयकाव्यानां वृत्तिं कर्तु For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180