Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 23
________________ १८ [अप्रसिद्ध० उपाङ्ग-व्याख्यानन्थाः। जीवाभिगमलघुवृत्तिः (हारिभद्री) क्र. २५८(१) एतदृत्तिकारश्चतुर्दशशतप्रकरणकृत्वेन सुप्रसिद्धो विरहाङ्कपदोपलक्षितो विद्याधरकुलतिलको जिनमटनिगदानुसारी जिनदत्ताचार्य शिष्यो याकिनीमहत्तराधर्मपुत्रो हरिभद्रसूरिः, यस्य सत्ता विवादास्पदाऽप्यस्मदमिप्रायेणाष्टम-नवमशताब्दीमध्यकालरूपा युक्तियुक्ता प्रतिभाति । यतो वि. सं. ७३३ वर्षे रचिताया निशीथचूा अवतरणानि हरिभद्रसूरीयावश्यकवृत्तौ दृश्यन्ते, वि.सं. ८३५ वर्षे कुवलयमालायाः कर्ता दाक्षिण्यचिह्नसूरिश्वेमं मरति मातस्तन्मध्यकालीनोऽ. यमिति स्पष्टम् । - श्रीमत्पार्श्वस्य नेतुः सदनममदनं भव्यनेत्रादुमित्रं पुर्या श्रीजेसलस्य व्यरचयदचिराचामितो भूषणानि । गेहे साधर्मिकोर्वीरुहवनमनु चाच्छिन्नवात्सल्यकुल्या पूरेणावीवहद् यो मरुषु किमपरं प्राप कल्पमतम् ॥ ४ ॥ शालीनतालीश्रीशीलं सदात्मजमपालयत् ।। तस्य सालहीनाम्ना सा बभूव सधर्मिणी ॥५॥ तस्यासतेऽक्षतनयास्तनयानयोऽमी तेषामयं धुरि यशोधवलो यशोऽब्धिः । माध्यंदिनो भुवनपाल इलापसंस दुज्वलकीर्तिरनुजः सहदेव एषः ॥ ६॥ इह भुवनपालः प्रीतदिक्चक्रवालः सुगुरुजिनपतीशस्तूपमूर्ध्नि ध्वजस्य । विघटितमधिरोहं कारयामास यध्या जिनपतिरथयानं चक्रवत्तींव पद्मः ॥ ७॥ तस्य प्रिया त्रिभुवनपालधीदा रघुप्रभोरिष जनकस्य धीदा। पुत्रद्वयं समजनि खीम्बसिंहाभयाह्वयं कुशलवलीलमस्य ॥ ८॥ स धन्यकृतपुण्यतां सततशालिभद्रात्मतां __किलातनितुमात्मनो मुनिचरित्ररम्यामिमाम् । सुधार्मिकजनवजोपवनसारणिः श्रीभरः । स्म लेखयति पुस्तिकां भुवनपालसाधुर्मुदा ॥ ९ ॥ मेघस्यांबुदद्वंदमुक्तसलिला पूरे मणिज्योतिरु. योतिच्छत्रपरीतचक्रिपृतनाभृचर्मरमश्रियम् । मध्येऽम्भोधिमहीतलं दिनमणी भाखनभः संवृतं __ यावद् नन्दति तावदत्र जयतादेषाऽधिकं पुस्तिका ॥ १०॥ H. १ जी. वृत्तिहारिभद्री प्रदेशवृत्तिनानी ११९२१'-बृ. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180