Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
IN THE BIG BHANDAR AT JESALMERE.
End:-कौशिकान्वयसंभूतः सर्वदेवात्मजो भुवि ।।
रामाख्यया प्रसिद्धो हि नागरो विप्रसेवकः ॥ १॥ जडानां सुखबोधार्थ कृतवान् वाक्यविस्तरं।
हास्यपूर्व हि धीराणां ग्राह्यश्वेदोषवर्जितः ॥ २ ॥ verses 7 in all. इति शब्दकारकसमासतद्धितक्रियाकृत्प्रयोगाणां लौकिकभाषया विहितं(तो) वाक्यविस्तरं(रः) समाप्त(प्तः)। पं. १४८६.
संवत् १७८७ वर्षे चैत्रसुदि ७ शनौ विदुषा जोडी(गी)दासेनालेखि श्रीसत्यपुरवरे । 9. जहांगीरसाहियशश्चंद्रचंद्रिका by केशव. 15 leaves. End:-सोरहसे उनहत्तरा माधवमास वियारु।
जहांगीरजसचंद्रकी करी चंद्रिका चारु ॥ इति श्रीमत्सकलभूमंडलाखंडलेश्वरसकलसाहिशिरोमणिश्रीजहांगीरसाहियशश्चंद्रचंद्रिका मिश्रकेशवविरचिता समाप्ता । संवत् १७१६ वर्षे मृगसिरमासे कृष्णपक्षे ९ शनी लि.
धरमचंद्रेण...... 10. न्यायालङ्कारटिप्पन (पञ्चप्रस्थन्यायतर्कव्याख्या ) [by अभयतिलक].
616-821 leaves. Beg:-दिनेश्वरश्वेतकरौ गवां सारैः स्मितप्रकाशप्रविभासनै भू( )शं ।
संध्याकेलीसचिवौ नु राजतो(तां) लोकेऽप्यलोके विभु तन्महः स्तुमः ॥ कात्याश्लिष्टजटाच्छटाकपटतः संसारकूलंकषा
कूलोल्लेखनकृत्यतोधिशिरसं संलग्नवल्यद्भुतः । श्रादकुर्वन् मधुरैर्यशोध्वनिभरैाय्ये ममोद्यच्छतो
मार्गे सिद्धिकृते समस्तु वृषभेशः संमुखीनः शुभः ॥ २ ॥ स मम भवतु प्रेयः श्रेयःश्रिये परमेश्वरः
सकलजगतीदीपः पार्श्वप्रभुः प्रणतामरः। यदुपरि फणाचक्रं भव्यजनाय शिवश्रिया
किल विनिहितं माहानीलं सुपात्रमराजत ॥ ३ ॥ आज्ञाकल्पलतां जिनेश्वरगुरोस्तज्जैनदत्तं मह
चिंतारत्नमथाप्य लक्ष्मितिलकोपाध्यायगीःवर्गवीं । श्रीन्यायाभिधतर्कशक्रमपि घुमात्रेण धीदुस्थता____ भाजोद्वाहयितुं सुदुर्गमपदव्याख्यांगजारभ्यते ॥ ४ ॥ श्रीश्रीकंठेनाहितादुर्गमार्थव्याख्यास्माभिर्यावतीक्षांबभूव । पंचप्रस्थन्यायतर्कस्य तस्यास्तावत्या सान्या विधेयेति बोध्यं ॥ ५ ॥ उदयने । तत्त्वाध्यवसायसंरक्षणक्षमेति । End:-श्रीलक्ष्मीतिलको मुदेस्तु भगवान् श्रीन्यायतूर्याग्रिमा
ध्याये भूमिगृहे स्थितानपि रहस्यार्थान् ममाद्योतयत् । श्रेयःनेहभराक्षपो न च मनाकूकंपोपि दुर्वादिवाग्
वातैरव्ययसदृशः खलु नवो यद्गीःप्रदीपोदयः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180