Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
१०
जैन श्वेताम्बर कॉन्फरन्ससंज्ञक संस्थया १९०४-५ खिस्ताब्दे हीरालाल हंसराज इल्बाई जैनपण्डितं प्रेष्यास्य बृहभाण्डागारस्य शतद्वयाधिक सहस्त्रद्वयग्रन्थानां सूचिपत्रमकार्यत, यच्च तयैव संस्था प्रकाशितायां जैनग्रन्थावल्यामविश्वसनीयत्वेन नैकवारं निरदेशि; तदित एव कालान्तरेणोपलब्धम् । दलालेन ( ) एतादृकोष्ठके क्वचिदस्य क्रमाङ्को दर्शितो दृष्टिगोचरी भवति । मुम्बापुरीराजकीय निदेशात् प्रो. श्रीधरभाण्डारकरश्च तदैव ( १९०४ - ५ ख्रिस्ताब्दे ) जेसल - मेरौ गतवान् । तद्यात्रासम्बन्धि भाण्डागार दर्शनविषयकं च स्वानुभूतं तेन महाशयेन १९०४५, ५-६ खिस्तवर्षीये रिपोर्ट - नामक पुस्तके प्रकाशितम्, तदपराणि च प्रो. पिटर्सना दिकृता नि रिपोर्ट- क्यॉटलॉगसंज्ञकानि पुस्तकानि मयाऽस्मिन् कार्ये ग्रन्थपरिचयादावुपयोजितानि तानि तत्तत्स्थले संक्षिप्तसंज्ञया समसूच्यन्त; तत्सङ्केताभिज्ञानं स्वन्यन्त्राकारि ।
एतत्सूचिपत्र दर्शितानां भाण्डागाराणां स्थापन-संरक्षण-संवर्धनादिना विहितस्वपरोपकाराणां जैनाचार्य -मुनि- गृहस्थानामितिवृत्तप्रतिपादका जेसलमेरुदुर्गीयनृपाणां च सम्बद्धा दलालसङ्गृहीता ये केsपि शिलालेखा मयेह दृष्टास्ते चात्र परिशिष्टे समुपवेशिताः । १, २, ३, ४, ५, १३ परिशिष्टदर्शिता लेखा यद्यपि प्रो. श्रीधर भाण्डारकरेण स्वपुस्तके (रि०२, पृ० ९३-९७ ) दर्शिता - तथापि न ते परिपूर्णा यथास्थिताश्चेति सूक्ष्मदर्शिभिर्द्रक्ष्यते । १-२-३-५-६-१९-२०-२१-२२ परिशिष्टप्रदर्शिता लेखास्तु दलालेन यथाप्रतिच्छन्द ( Impression ) सङ्गृहीता आसन् । तेषामन्येषां च लेखानां प्रतिकृतिं सावधानतयाऽतिपरिश्रमेणाकार्षम्, यथायुक्तं चैताभ्यवेशयम्, एषामुपयुक्तता स्वग्रे प्रतिप्रसङ्गं प्रादर्शयम् ।
प्रो. श्रीधरभाण्डारकरेण स्वकीये पुस्तके (रि० २, पृ० १०) दशानां जेसलमेरुपुस्तक - सङ्ग्रहाणां नामावल्यदलेखि । दलालेन तु निम्न निर्दिष्टानां चतुर्णामेव जैनपुस्तकभाण्डागाराणां पुस्तकान्यत्र संसूचितानि; अन्येषां तु विशेष महत्त्वरहितत्वादथवा श्री. भाण्डारकरेण तद्विषय उल्लिखितत्वादुपेक्षा क्रियतेति सम्भाव्यते ।
(१) बृहदूभाण्डागारः ।
अस्यैवान प्राधान्यम्, प्राचीनपुस्तकगवेषिणः साक्षरा अस्यैव दर्शनार्थं समुत्कण्ठन्ते । दुर्गमोsपि स मरुदेशप्रदेश एतत्सौरभेणैवाकर्षति प्राज्ञमधुपान् । पूर्व डॉ. बूल्हरमहाशयेन १८७४ तमे ख्रिस्ताब्देऽस्य दर्शनं व्यधायि, तदा तेन ततो नवतिवर्ष प्राचीनाऽस्य द्वाविंशत्यधिकचतुःशतीपुस्तकानां संक्षिप्त टिप्पनिका व्यलोकि, सं. ११६० वर्षीयं तालपत्रपुस्तकं च प्राचीनतमत्वेन प्राबोधि (Gowsh पृ. ११७ ) । तदनन्तरं १९०४ - ५ ख्रिस्ताब्दे ही. हं. जैनपण्डितेन स्वसूचिपत्रे, तदवलम्ब्य श्री. भाण्डारकरेण च निजे पुस्तके (रि० २, पृ० १४ ) ततोऽपि प्राचीनानि सं. ९२४,१००५, ११२०, ११२७, ११३९, ११४४, ११५५ तमवर्षेषु लिखितानि तालपत्रपुस्तकानि सूचितानि । किन्त्वेषु केवलं सं. ११३९ वर्षीयं विहायाम्यदेकमपि विश्वस्तवर्षसख्याकं न प्रतिभाति । एतत्सूचिपत्रानुसारेण तु ३-४-२७ पृष्ठेषु दर्शितानि सं. १११ -, सं. सं. ११३९ वर्षेषु लिखितानि क्रमेण भगवतीसूत्र - तिलकमञ्जरी - कुवलयमालाssख्यानि पुस्तकानि प्राचीनतमानि प्रतिभान्ति । १५० (१) क्रमाङ्के दर्शितं सं. १११५ वर्षीय तु शङ्कितं भाति ।
११३०,
सर्वेष्वपि ताडपत्रेष्वर्वाचीनं सं. १४९३ वर्षे लिखितं सर्वसिद्धान्तविषमपदपर्यायसंज्ञकं पुस्तक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 180