Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
३०
ले. सं. १२०१
न्यायप्रवेशटीका । हरिभद्रसूरिः
क्र. २३
मूलमात्रेयं कृतिर्दिङ्नागनामधेयस्य बौद्धाचार्यस्य । टीकाकारस्तु जैनेषु महामान्यश्चतुर्दशशतप्रकरणकृत्येन सुप्रसिद्धो विरहाङ्को हरिभद्रसूरिः, यस्य समय निर्णयार्थ नैके विद्वांसो विवदन्ते । वि. सं. ५८५ वर्षेऽस्य सूरिवर्यस्य स्वर्गमनं समजनीति प्राचीनानां मतम्, आधुनिकैस्तु विक्रमीयाष्टम-नवमशताब्दीमध्यकालीनत्वं स्वीक्रियते (पृ. १८) । अचिरेण प्राकट्यं नेष्यतेऽयं ग्रन्थोऽनया संस्थया ।
[पं. सं. ११६९ ]
न्यायप्रवेश [ टीका ] पञ्जिका । [ पार्श्वदेवगण: ]
क्र. २४४ [P.P. १।८१ ]
इयं पूर्व सूचितायाष्टीकायाः पञ्जिका टीकया साकं प्रसिद्धिमानेष्यतेऽनया संस्थया । पञ्जिकाकारः शीलभद्रसूरि शिष्य धनेश्वरसूरिशिष्यः पूर्व पार्श्वदेवनाम्ना प्रसिद्धो विशेषावस्थायां श्रीचन्द्रसूरिनाना प्रथितो यस्य कृतिसमुदितिः पूर्वं (पृ. २१) सूचिता ।
क्र. १२०
तत्त्वसङ्ग्रहः । [ शान्तरक्षितः ] तत्त्वसङ्ग्रहपञ्जिका | कमलशीलः
क्र. ८
[ अप्रसिद्ध ०
सूचितं खल्वनया संस्थया पञ्जिकासमेतोऽयं प्रन्थो मुद्रापयितुमारब्धः, स चाचिराद् गोचरीकरिष्यते विद्वद्वृन्देन ।
ले. सं. ११९४ प्रमाणान्तर्भावः
क्र. ६
H. प्रतिप्रान्तं पत्तनीयसूच्युलेखं च दृष्ट्वा दर्शितं ' प्रमाणान्तरुचि' इति नाम न सम्यक् | जैनग्रन्थावल्यां ही सूव्याधारेण दर्शिते ' प्रमाणान्तः स्तव' 'बौद्धमीमांसाइलन' इति नामनी अपि न समीचीने । तथैव देवभद्र- यशोदेवी चास्य कर्तारौ न केवलमस्य लेखकावेताविति प्रतिभाति H. प्रतिप्रेक्षणेन । किञ्च पुस्तकेऽत्र ग्रन्थद्वयं वर्तते, पूर्व चतुर्दश पत्राणि यावन्मीमांसकद्दर्शनस्य शाबर भाष्यस्य प्रथमाध्यायस्य प्रथमपादो वर्तते; तदनन्तरं तस्य कुमारिलकृत श्लोकवार्तिकस्य च खण्डनरूपो बौद्धदर्शनानुसारी प्रत्यक्षानुमान
१ 'न्यायप्रवेशकटीका च हारिभद्रो सू० टी० ५९७' – बृ०
२ “न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पञ्जिका । स्वपरार्थं ब्धा स्पष्ट पार्श्वदेवगणिनाम्ना ॥
ग्रह-रस-रुद्रैर्युक्ते विक्रमसंवत्सरे तु राधायाम् ।
कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ॥" - पञ्जिकाप्रान्ते P. 'न्यायप्रवेशक टिप्पनं ११६९ वर्षे श्रीचन्द्रीयम्' - नृ०
३ ' तत्त्वसङ्ग्रहः प्रकृतीश्वरादिनिरासवाच्यो बौद्धः ३७१६'--नृ० ४ " यस्य प्रज्ञा प्रकाशः कवलयति जगच्चक्रमेषा ( षो) कलंक :
सत्यार्थ (?) वा विधातुं यदपर उदयी नासमर्थोकलंकः । तत्रत्वा स्वार्थसंपत्सु हितमनुपमो मंहु (जु) वाग् यो न दीन: प्रत्यक्षं चानुमा धे (चे) त्यत उदितमिदं येन तुल्यो नदीनः ॥" - प्रमाणान्तर्भावप्रारम्भे H.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180