Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 148
________________ १० परिशिष्टम् । तं सदापुण्यरमोदय संगमं समरसामृतसुंदरसंयमं ॥ ११ ॥ हिनस्ति यानावस्थितस्य मध्यमं तं तीर्थनाथं समर प्लवंगमं । ........ सुरासुराधीशम....... यमं रैः नाथसंपूजितपदयुगसुमं ॥ १२ ॥ संसारमालाकुलचित्तमादिमं सानार्थ संवेदनशून्यमश्रमं । रम्याप्ततावस्थित पूर्णचिद्धनं सर्पांकितः शोषितपापकर्द्दमः ॥ १३ ॥ रत्नत्रयालंकृत नित्यम सीमाद्विसारोपमसत्त्वसोम । शोभामयो ज्ञानमयं विसामं षड्वर्ग मां देव विधेयकामं ॥ १४ ॥ भावविभासकनष्टविलोमं स्कंदितस्कंदलतं प्रणमाम । रंगपतंग निवारण सुभीमं कंबुदानं (गलं ) जिनप... हत ते भौमं ॥ १५ ॥ मंत्रेश्वरः पार्श्वपतिपरिश्रमं लालाश्रितस्यापनया मनोरमं । कर्मेत्थितं मे जिन साधु नैगमं रंभाविलासालसनेत्र निर्गमं ॥ १६ ॥ समितिसारशरीरमविभ्रमं हरितोत्तमभूरिगमागमं । श्रयत तं जितमानभुजंगमं फलसमृद्धिविपीनपराक्रमं ॥ १७ ॥ त्रैर्यशः सृजति शं जिन सार्व्वभौमः तारखरेण विबुधैः श्रित....होम | शोकारिमारिविरहय... वातस (दा?) मं भव्यैः स्तुतं निहतदुर्मतदंडव ( ? ) मं ॥ १८ ॥ माद्यां जध्वं सविधौ महद्धिमं न वाजयत्याशु मनस्तुरंगमं । मंत्रोपमं ते जिन राम (ग) पंचमं स्तवेन युक्तं गुणरत्नकुट्टिमं ॥ १९ ॥ कलिशैलोरु व्यधाम (?) माहात्म्यं हृदयंगमं । लब्धश्रितव सुत्राम यंतिवर्गस्तुतं नुमः ॥ २० ॥ लोकोत्पत्तिविनाशसंस्थितिविदां मुख्यं जिनं वै स्तुमः द्रव्यारक्तसमाधरं नमत भो पूजां वरां पाश्चिमं । Jain Education International For Private & Personal Use Only 73 www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180