Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 144
________________ परिशिष्टम् । खोल व पाणिभी रणरणटानिनादेन तत् प्रासादत्रितयं त्रिलोक तिलकं वंदे मुदाहं त्रिधा ॥ ४ प्रासादत्रितयं नंद्यात् त्रिलोकीतलमंडनं । त्रिविधेन त्रिधा शुद्ध्या वंदितं त्रिजगज्जनैः ॥ ५ सौभाग्यभाग्यनिधयो मम विद्यादायकाः कविगजेंद्राः । श्रीजयसागर गुरवो विजयंते वाचकगरिष्ठाः ॥ ६ तच्शिष्यो वाचनाचार्यो वर्त्तते सोमकुंजरः । प्रशस्तिर्विहिता तेन वाचनीया विचक्षणैः ॥ ७ ॥ श्रीः ॥ श्रीः ॥ श्रीः ॥ लिखिता च पं० भानुप्रभगणिना || सर्वसंख्यायां कवित्वानि ३३ ॥ शुभं भवतु संघस्य ॥ ८ ॥ जिनसेनगणिश्चात्र चैत्येकार्षीद् बहूधमं । सूत्रभृच्शिवदेवेन प्रशस्तिरुदकारि च ॥ १ After this is added in a different hand प्रासादे क्रियमाणे बहुविघ्नोपशांतये । विज्ञानं रचयामास जिनसेनो महामुनिः ॥ २ ॥ शुभं । ( ४ ) लक्ष्मीकान्तप्रासादस्य प्रशस्तिः । स्वस्ति श्रीगणेशाय नमः । स्वस्तिश्रीजयोऽभ्युदयश्च ॥ ददातु वः स देवेशः शंखभूषणभूषितः । निपतंती दिवो येन केन मंदाकिनी धृता ॥ १ ॥ सलिलनिधिसुधाया हृत्सरस्यां वगाढो लवणजलभाजि वेष्टकांता विनोदः । विकचकुचसरोजे मंजु गुंजन् षडंघ्रिः सजलजलदनीलः पातु वः शार्ङ्गपाणिः ॥ २ ॥ श्रीमज्जेसलमेरुनाम नगरं पृथ्व्याः परं मंडनं भोग्यं यादवभूभुजामिव नवं चारु स्वभर्तुर्वयः । शूरैर्यादववंशजैरुपचितं खाकार शुद्धैर्नृपै नावित्तवणिग्विशां विजयतेऽजेयं परैस्तच्चिरं ॥ ३ ॥ सम्राट् श्रीजैत्रसिंहो यदुकुलजलधिप्रोल्लसत्पार्वणेंदु स्तत्सूनुर्मूलराजो जगति सुविदितो देवराजो नृराजः । तद्वंशे यादवेंद्रः समभवदसकौ केहरिस्तत्तनूजः श्रीमद्रामाभिरामः समजनि तनयो लक्ष्मणो लक्ष्मणेशः ॥ ४ ॥ लक्ष्मणस्य तनयो विराजते वैरिसिंह इति विश्रुतः सदा । तेन देवभवनं प्रतिष्ठितं राज्यबुद्ध्याखिलपापशुद्धये ॥ ५ ॥ वेदका दुवर्षे शिशिरऋतुवरे माघशुक्ले च पक्षे शुक्रवारेश्विनिभ उदग्यान इंदौ तु मेषे । Jain Education International 69 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180