Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 150
________________ 75 परिशिष्टम् । प्रादात्सर्वजनस्य जैनसमयं चालेखयत् पुस्तकं __ सर्व पुण्यभरेण पावनमलं जन्म खकीयं व्यधात् । तेनायं भवनस्य यस्य जिनपस्योद्धारकः कारितः सार्द्ध सद्धरराजमेघतनयाभ्यां पार्श्वनाथो मुदे ॥५॥ श्रीः॥* (७) श्रीलोध्रवानगरे श्रीबृहत्खरतराधीशैः सं. १६७५ मार्गशीर्षसुदि १२ तिथौ गुरौ भांडशालिक सा० श्रीमल(ल)भा० चांपलदेपुत्ररत्नथाहरूकेण भार्याकनकादेपुत्रहरराजमेघराजादियुतेन श्रीचिंतामणिपार्श्वनाथपिंबं का....... युगप्रधानश्रीजिनसिंहसूरिपप्रभाकरभ० श्रीजिनराजसूरिमिः प्रतिष्ठितं ॥* ___(८) संवत् १६७५ मार्गशीर्षमुदि १२ गुरौ श्रीअजितनाथबिंब का० भ० थाहरूभार्याकनकादेपुत्ररत्नहरराजेन प्र. युगप्रधानश्रीजिनसिंहपट्टप्रभाकरश्रीजिनराजसूरिमिः ॥* (९) सं. १६९३ मार्गसीरसुदि ९ भणसालीसंघवीथाहरूकेण श्रीपार्श्वनाथदेवगृहं खवृद्धभार्याकनका. देवीपुण्यार्थमकारि प्र० श्रीजिनराजसूरिमिः ॥* सं. १६९३ मार्गशीर्षसुदि ९ भणसालीसंघवीथाहरूकेण श्रीआदिनाथदेवगृहं खलधुभार्यासुहा. गदेवीपुण्यार्थमकारि प्रतिष्ठितं श्रीजिनराजसूरिमिः ॥* सं. १६९३ मार्गशीर्षसुदि ९ भणसाली संघवीथाहरूकेण श्रीअजितदेवगृहं पुत्ररत्नहरराजपुण्याथमकारि प्र० श्रीजिनराजसूरिमिः ॥* सं. १६९३ मार्गशीर्षशुदि ९ संघवीथाहरुकेण श्रीसंभवनाथदेवगृहं पुत्रमेघराजपौत्रभोजराज सुखम(?)स्य पुण्यार्थ प्र० श्रीजिनराजसूरिमिः ॥* श्रीमहावीरतीर्थे श्रीसुधर्मखामिसंताने श्रीखरतरगच्छे श्रीउद्योतनसूरिश्रीवर्धमानसूरिश्रीजिनेश्वरसूरिश्रीजिनचंद्रसूरिश्रीअभयदेवसूरिश्रीजिनवल्लभसूरिश्रीजिनदत्तसूरिश्रीजिनचंद्रसूरिश्रीजिनपतिसूरिश्रीजिनेश्वरसूरिश्रीजिनप्रबोधसूरिश्रीजिनचंद्रसूरिश्रीजिनकुशलसूरिश्रीजिनपद्मसूरिश्रीजिनलब्धिसूरिश्रीजिनचंद्रसूरिश्रीजिनोदयसूरिश्रीजिनराजसूरिसुगुरुपट्टालंकारश्रीजिनभद्रसूरिविजयराज्ये श्रीजेसलमेरुदुर्गे श्रीचा. चिगदेवे. पृथिवीं शासति सति संवत् १५०५ वर्षे श्रीशंखवालगोत्रे सा० पेथापुत्रसा० आसराजभार्यया सा० घेता सा. पाताजनन्या गेलीश्राविकया वाचनाचार्यरत्नमूर्तिगणिसदुपदेशेन वा० जिनसेनगणिरम्योद्यमेम श्रीतपःपट्टिका कारिता । लिखिता च पं० मेरुसुंदरगणिना शुभमस्तु । सद्भिर्वा. च्यमाना चिरं नंद्यात् । श्रीकीर्तिरत्नसूरि... * एतचिह्नाङ्किताः सप्तापि लेखा लोद्रपुरमन्दिरसत्काः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180