Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 52
________________ जैनधर्मकथाचरितानुयोगः ] स्पष्टमुपलभ्यते । सं. १५३४ वर्षे सत्यराजगणिना कृतं पृथ्वीचन्द्रचरितं गद्य-पद्य-भङ्ग - श्लेषमयमिदमुपजीव्य विरचितमिति तत्रत्याव्यक्तो लेखेनानुमीयते । रत्नचूडकथाविषमपदविवरण टिप्पणकम् ४७ क्र. २२ (२) 'सहस्रश्लोकप्रमाणा गद्यकथेयं जिनवल्लभसूरिविहिता सटिप्पना १५८ जीर्णताडपत्रेषु वर्तते' इत्यन्यत्र (ही.) सूचितं सन्दिग्धं प्रतिभासते । [सं. ११६८ ] पार्श्वनाथचरित्रम् । देवभद्रसूरिः क्र. २९६ [ P. P. ३ | ६४ ] प्राकृतभ्मषायां नैवसहस्रश्लोकसङ्ख्याकमेतच्चरितं नवाङ्गवृत्तिकाराभयदेवसूरिशिष्यप्रसन्नचन्द्रसूरि सेवकेन सुमत्युपाध्यायशिष्येण देवभद्रसूरिणा भृगुकच्छे निर्मितम् । अन्याऽप्यनेन संवेगरङ्गमालाऽऽराधनाशास्त्र - वीरचरित - कथारत्रकोशसंशका ग्रन्थत्रयी विरचितेति प्रशस्तिदर्शना म्यैरन्यत्रत्वाच्च विज्ञायते । [सं. ११७०] ले. सं. १२४५ नेमिचरितम् । मलधारिहेमचन्द्रः क्र. १३८ (१) प्र. ५१०२ । भवभावनावृत्यन्तर्गतत्वात् तन्निर्माणसमय एवास्यापि रचनासमयः । P. P. १२४ इत्यत्र निर्दिष्टस्यास्य च नेमिचरितस्य प्रारम्भगाथा लोकसङ्ख्या च समानैव ते; तथापि तत्प्रान्ते 'सव्युत्तमरयणगुणे वल्लवो भणइ नूणं' इत्यादि दर्शनात् प्रॉ. पीटर्सनेन तरकर्ता गुणवल्लभो दर्शितः, किन्तु भवभावनावृत्यन्तर्गतत्वादस्य चरितस्य तत्कर्ती (पृ. ३९ ) मलधारिहेमचन्द्रसूरिरस्य कर्तेति स्पष्टं प्रतिभाति । पृथ्वीचन्द्र चरित्रसत्रमकरोद् यो विश्वदत्तोत्सवः ॥' —— गुरुस्तुतौ धर्मप्रभसूरिः P. P . ५ १२५ 'पृथ्वीचन्द्रचरितं प्रा० मुख्यं गाथादिमयं ११७ ( ६ ) १ वर्षे शान्तिसूरिभिः कृतम् ७५००' बृ० १ " प्राकृतबन्धेनैतश्चरितं रचितं हि पूर्वकविवर्यैः । मुग्धबोधकृत व्यधामिहानुष्टुबादिविधिम् ॥” - पृ० सत्यराजगणिः । २ ' काले वसुरसरुद्दे विकमाउ सिद्धमिमं । - P. P. ३/६५ ३ ' पार्श्वचरितं प्रा० ११६८ वर्षे नवाङ्गअभयदेवप्रथम शिष्य (?) देवभद्राचार्यैः कृतम् ९०००' बृ० ४ ' पहुदेव भद्द कित्ती च संखपबंध विरयणविदत्ता । अज्ज वि. अखलियपसरा अविरामं भमइ भुवणंमि ॥' - सनत्कुमारचरिते श्रीचन्द्रसूरिः । 'श्रीदेवभद्रसूरीणां धर्मशास्त्रचतुष्टयी । पुरुषार्थ - गति - ध्यान - शब्द - धर्मोपलब्धिकृत् ॥' — कुन्थुनाथचरिते पद्मप्रभसूरिः । "चक्रे श्रीजिनचन्द्रसूरिगुरुमिधुर्यः प्रसन्नामिध Jain Education International स्तेन ग्रन्थचतुष्टयीस्फुटमतिः श्रीदेवभद्रप्रभुः ।” मुनिसुव्रतचरित्रे पद्मप्रभसूरिः । " तथा देवभद्राचार्येणापि तुष्टेन...... दत्तं येन महावीरचरित - पार्श्वचरितादीनि चत्वारि कथाशास्त्राणि पट्टिकायां लिखितानि ॥" -- गणधरसार्धशतकब० सुमतिगणिः । ५ ' नेमिचरितं प्रा० भवभावनावृत्त्यन्तर्गतमन्तरङ्गवक्तव्यतामिश्रम् ५१०२' बृ० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180