Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
५६
[अप्रसिद्ध सं. १०९५ वर्षे धनेश्वरसाधुः पञ्चग्रन्थीनामधेयामेतां कृति प्राशंसत् । श्रीधरभाण्डारकरेण शब्दलक्ष्मलक्षणनाम्नैतत् समसूचि । 'शब्दलक्ष्म' 'पञ्चग्रन्थी' 'बुद्धिसागर' इति त्रीण्यपि नामानि ग्रन्थका ध्वनितानि । सं. ११२०-२४ वर्षेऽभैयदेवसूरिः, सं. ११२५ वर्षे जिनचन्द्रसूति, सं. ११३९ वर्षे गुणचन्द्रगणिः, "जिनदत्तसूरिः, सं. १२९४ वर्षे विद्यमानः पैमप्रभसूरिः, सं. १२९५ वर्षे सुमतिगणिः, सं. १३३४ वर्षे प्रभाचन्द्रसूरिरित्यादयो ग्रन्थकर्तारो निज निजग्रन्थेषु व्याकरणादिग्रन्थकृत्त्वेनैनं वर्णयामासुः । अयं व्याकरणकारो वर्धमानसूरेः शिष्यः, सुरसुन्दरीकथाकृद्धनेश्वरसाधु-संवेगरङ्गशालाकारजिनचन्द्रसूरि-नवाङ्गीवृत्तिकाराभयदेवसूरीणां गुरोरष्टकवृत्ति-कथाकोश-पञ्चलिङ्गीप्रकरण-प्रमालक्ष्म-षट्स्थानकप्रकरणादिग्रन्थकर्तुश्चैत्यवासिविजेतुर्जिनेश्वरसूरेश्च सहोदरः सतीर्थ्यश्च । प्रभाचन्द्रसूरिणाऽस्य व्याकरणस्य सहस्राष्टकमानं दर्शितं तन सम्यग् , यतः स्वयमेव काऽस्य सप्तसहस्रकल्पत्वं समसूचि । ही. श्रीधरभाण्डारकरेण च प्रमालक्ष्मग्रन्थोऽस्य कृतित्वेन निर्दिष्टो न चैवम् , स तु जिनेश्वरसूरिविरचित इति तत्प्रान्तादवगम्यतेऽन्यत्र चैतद् विचारितम् ।। बलाबलसूत्रवृत्तिः
पृ. ४५ बृहद्वृत्तेः संक्षिप्येयं निर्मितेति प्रान्ते दर्शितम् । इयं D. सूचिपत्रे हेमचन्द्रकृतिस्वेन सूचिताऽन्यत्र (B. पृ. १४४, I. पृ. २०४) परिभाषावृत्तिनाम्ना दुर्गसिंहकृतित्वेन निर्दिष्टा । प्रारम्भश्लोकस्तु प्रायः सर्वत्र समानः, किं तथ्यं तत्तु तत्पुस्तकपर्यालोचनसाध्यम् ।
व्या० श्रीबुद्धिसागराचार्यैः पाणिनि-चन्द्र-जैनेन्द्र-विश्रान्त-दुर्गटीकामवलोक्य वृत्तबन्धैः (१) धातुसूत्रगणोणादिवृत्तबन्धैः कृतं व्याकरणं संस्कृतशब्द-प्राकृतशब्दसिद्धये ॥"-प्रमालक्ष्मप्रान्ते।
१ "जस्स य मुहकुहराओ विणिग्गया अत्थवारिसोहिल्ला।
बुहचकवायकलिया रंगंतसुफक्कियतरंगा ॥ तडरुहअवसद्दमहीरुहोहउम्मूलणम्मि सुसमत्था । अज्झायपवरतित्था पंचग्गंथीनई पवरा ॥"-सुरसुन्दरीकथाप्रशस्तिः । 'पञ्चग्रन्थी पञ्चाङ्गं व्याकरणम्'-प्रा. टिप्पणी २ 'व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य ।'-स्थानावृत्तिः । "अन्योऽपि वित्तो भुवि बुद्धिसागरः पाण्डित्यचारित्रगुणैरनो(नु)पमैः ।
शब्दादिलक्ष्मप्रतिपादकानघग्रन्थप्रणेता प्रवरः क्षमावताम् ॥"-पञ्चाशकवृत्तिः। ३ "बीओ पुण विरइयनिउणपवरवागरणपमुहबहुसत्थो।
नामेण बुद्धिसागरसूरि त्ति अहेसि जयपयडो ॥"-संवेगरङ्गशालाप्रशस्तिः। ४ "अन्नो य पुन्निमाचंदसुंदरो बुद्धिसागरो सूरी।
निम्मवियए(प)वरवागरण-छंदसत्यो पसत्थगई ॥"-महावीरचरियप्रशस्तिः। ५ "तिजयगयजीवबंधू जं बंधू बुद्धिसागरो सूरी ।
कयवायरणो वि न जो विवायरणकारओ जाओ ॥"-गणधरसार्धशतकम् । ६ "श्रीबुद्धिसागरो बुद्धिविभवं वितनोतु मे।
पद्यैः पद्येव शब्दाब्धेर्येन व्याकरणं कृतम् ॥"-कुन्थुनाथचरितम् । ७ “अथ च खनामानुरूपकृतव्याकरणोऽपि ।"-गणधरसार्धशतकबृहद्वृत्तिः। ८ "श्रीबुद्धिसागरः सूरिश्चके व्याकरणं नवम् ।
सहस्राष्टकमानं ततू श्रीबुद्धिसागराभिधम् ॥"-प्रभावकचरितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180