Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
प्रस्तावना.
प्रतपुस्त करनान्वेषिणः प्राज्ञवतंसाः !
प्रमोदं प्रावन्तु प्रतिभावन्तो भवन्तोऽद्याद्ययावदप्रकाशितरहस्यस्य प्रचुरप्रयासेनाध्यप्राप्यदर्शनस्य गुप्तिगुप्तजीर्ण विशीर्णलुप्तावशिष्टस्य जेसलमेरु दुर्गस्थजैनभाण्डागारीय दुष्प्रापमन्थरल• सङ्ग्रहस्य प्रारम्भप्रान्तोल्लेखाद्युपेतसूचिपत्रसमीक्षणेन ।
प्रत्यक्षीकृत्य चैतत् समर्पयन्तु सहस्रशो धन्यवादान् विद्याविलासिने साहित्यसागरसमुल्लासनचन्द्राय महाराजाय श्रीमते सरकारसयाजीराव गायकवाडमहोदयाय; यत्प्रसादप्राग्भारादु भारतवर्षेऽद्वितीयस्य पाश्चात्यैरेतद्देशीयैश्च प्रभूतैः प्राज्ञपुङ्गवैश्चिरादहमहमिकया दिहक्षितस्यादृष्टाज्ञाताश्रुतपूर्वप्राचीन पुस्तकरत्नानामगारस्यापि रहस्यमेतदात्मसात् कर्तुं सम्प्राप्तोऽयं शुभोsवसरः ।
प्रसिद्ध्यर्थं सत्वरमभिलषितस्याध्यस्य विलम्बेऽवारितप्रसरोऽतर्कितोऽनिष्टविघ्न एव कारणम् । श्रीमतां महाराजानां समाज्ञया येन साहित्यसमुपासकेन दुर्गममपि जेसलमेरुदुर्ग गस्वा १९१६ तमखिस्ताब्दस्य नवममासादेतत्सू चिसङ्कलनकार्य प्रारभ्य सततप्रयासेन तस्यैव वर्षस्य द्वादशमे मासि पूर्णमकारि; हन्त ! एम्. ए. इत्युपाधिविभूषितः साक्षररत्रं स डाह्याभाई तनुज - चमनलालदलालमहाशयोऽघटित घटनाघटकस्य दुर्विधेर्वशादेतदसजमेवानाधारमिव मुक्वा १९१८ तमख्रिस्ताब्दस्य दशमे मासि दिवं गतवान् ।
यशःशेष एष दलालमहाशयो यद्यप्येतत्सूचिसङ्कलनानन्तरं पादोनवर्षद्वयं यावत् स्वजीवनमधारयत्, तथाप्यन्यान्य कार्य व्यापृततयाऽन्त्यावस्थायां प्रकृतेरस्वास्थ्यादिना चैतद्विषयकं किमपि विशिष्टं निवेदनं नोलिलेख, न च मुद्रायन्त्राही शुद्धां प्रतिकृतिं कर्तुं कारयितुं वा प्राभवत् । स्वस्मृतियोग्यो य उल्लेख यथाकथञ्चिदनेन तत्र स्वरयाsकारि, तस्यापूर्णरूपा कतिचिपत्रविरहिता चैका प्रतिकृतिस्तत्स्वर्गमनाद् वर्षद्वये व्यतीते जातायां मनियोजनायां मयाsarलोकि । अव्यस्थितायां च तस्यां प्रतिकृतौ प्रथमतोऽप्यस्पष्टरूपाणि तदक्षराणि विशेषतो दु
धान्यतिकृच्छ्रेण वाध्यान्यभवन् । ज्ञातपरिस्थितिरहं तद्भाण्डागारस्य स्वयं समीक्षणमकृत्वाऽस्य प्रकाशनं दुष्करं प्रचुरपरिश्रमेण विलम्बेन च साध्यमज्ञासिषम्, किन्तु तद्भाण्डागारस्य दर्शनं ततोऽपि दुर्घटं व्यचारयम्; ततः एम्. ए. एल. एल. बी. पदाङ्कितस्याचिरादमरालयमुपेयुषः जे. एस. कुडालकर ( क्युरेटर ऑफ स्टेटलाइब्रेरीझ ) महाशयस्य प्रेरणया पूर्वोक्तप्रतिकृत्येतस्ततो यत्किञ्चित्प्राप्तान्यसामग्र्या च प्रस्तुतकार्ये प्रायतिषि ।
हंस विजयसमभिख्येन जैन मुनिना वि. सं. १९५० वर्षे ( १८९४ ख्रिस्ताब्दे ) जेसलमेरुदुर्गे चातुर्मासस्थितिरक्रियत, तदा तेन मुनिवर्येणैतद्भाण्डागारस्यैका सूची सङ्कलिताऽऽसीत्, कतिपयादर्शपुस्तकानां प्रतिकृतयश्चाकार्यन्त । गवेषिताऽपि सा सूची न लब्धा, तथापि तस्य मुनिवर्यस्यानस्यजैनज्ञानमन्दिरस्थाः काश्चन पूर्वोक्ताः प्रतिकृती लोकयम् ।
2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 180