Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
स्तुति-स्तोत्रादि, गूर्जरभाषाग्रन्थाः] ६७
स्तुति-स्तोत्रादिग्रन्थाः। सरस्वतीस्तवः
क्र. १२१(३) सं. १६६२ सारङ्गसारवृत्तिः । हंसप्रमोदगणिः पृ. ५३ वृत्तिक; स्वस्थ गुरुपरम्परा दर्शितेति नात्र पुनरावृत्तिः क्रियते । खरतरगच्छीयोऽयं वृत्तिकारो हर्षचन्द्रमुनेः शिष्यः सं. १६७७ वर्षे शत्रुञ्जयगिरौ प्रतिष्ठावसरे जिनसिंहसूरि-समयसुन्दरगण्यादिभिः सार्धमासीदिति तत्रत्यशिलालेखाद् व्यज्यते; इत्यतोऽप्यस्य सप्तदशशताब्द्युत्तरार्धे विद्यमानता व्यक्तैव ।
[वृ. सं. १६७०] शोभनस्तुतिवृत्तिः । जयविजयः पृ. ५६ [R. ८३-८४]
शोभनस्तुतयोऽवचूरिसहिताः काव्यमालासप्तमगुच्छके मुद्रिताः प्रसिद्धाः । येन सं. १६५२ वर्षे गघरामायणम्, सं. १६६० वर्षे गद्यपाण्डवचरितम् , सं. १६६६ वर्षे दानादिकुलकवृत्तिः, सं. १६७० वर्षे सप्ततित्रतस्थानकवृत्तिरित्यादयो ग्रन्था विहितास्तस्य तपागच्छीयपं० देवविजयस्य शिष्य आसीदयं वृत्तिकारोऽनेनाध्ययनं कल्याणविजयवाचकशिष्यधर्मविजयवाचकपार्श्वेऽकारि । सप्ततिशतस्थानकवृत्तिकार्य पं० देवविजयोऽस्य साहाय्यं गृहीतवान् ।
गूर्जरभाषाग्रन्थाः । नरबोधः
पृ. ५५ [P. P. ५।२८८] नारीबोधः
उक्तीयकम् (वाक्यविस्तरः) । रामः पृ. ४६ लौकिक(गूर्जर)भाषया शब्द-कारक-समास-तद्धित-क्रिया-कृत्प्रयोगाणां वाक्यविस्तररूपमेतदुक्तीयकं कदा विरचितमथवाऽयं कौशिकान्वयी नागरविप्रः सर्वदेवात्मजो रामः कदाऽऽसीदिति न ज्ञातम् । भाषा तु वि. षोडशशताब्दीमध्यकालीना ज्ञायते।
सं. १६६७ शत्रुञ्जयोद्धारः । ऋषभदासः पृ. ५५ गूर्जरभाषानिबद्धोऽयं शत्रुञ्जयतीर्थोद्धारवर्णनात्मको रासः सुप्रसिद्धेन जैनगृहस्थकविना ऋषभदासेन स्तम्भतीर्थे विनिर्मितः । दलालमहाशयेनायं कविर्महिराजपुत्रत्वेन परिचायितः, वस्तुतस्त्वयं साङ्गणश्रेष्ठिनस्तनूजो महिराजस्य तु पौत्रः। एतद्विषये मो. द. देशाई इत्यनेन 'जैनश्वेताम्बरकॉन्फरन्सहेरल्ड' नामकपुस्तकस्य १९१५ तमखिस्ताब्दस्य ७-९ खण्डे विशेषतो विवेचितं प्रष्टव्यं विशिष्टमहाशयः । अस्य च कविवर्यस्य गूर्जरभाषायां कृतिबाहुल्यं समयश्च सप्तदशश. तान्धुत्तरार्धरूपः स्फुटमवगम्यते । एतदतिरिक्ता ज्ञाताज्ञातरचनासमया चेयं कविवर्यस्यास्य कृतिसंहतिः प्रदर्यतेसं. १६४४ रोहणीमारास
सं. १६७७ अजापुत्ररास सं. १६६७ नेमिनाथनवरसो
सं. १६७८ भरतेश्वररास सं. १६६८ स्थूलिभदास
" समकितरास " सुमित्रराजरास
सं. १६८२ हितशिक्षारास सं. १६७० कुमारपालरास (लघु, बृहत्) , श्रेणिकरास सं. १६७६ नवतस्वरास
सं. १६८४ अभयकुमाररास जीवविचाररास
, बारबोलरास १ "......स्यादिकविभक्ति केती । कुण कुण प्र... । कारक केता ६ । सातमु संबंधु । कर्ता कम्मु......किसह अर्थि कुण कारकु । जु करइ सु कर्ता । जं कीजह तं कर्मु"-प्रतिप्रारम्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180