Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 129
________________ 54 CATALOGUE OF PAPER MSS. जीवितव्यमभूद् येषां शरदा षोडशं शतं । तत्सतीर्थ्या बभूवुस्ते साधुवर्धनवाचकाः ॥ ५॥ तेषां शिष्याः(या) गुणैर्मुख्या विख्यातागमपारगाः। महिममेरुगणयो जज्ञिरे वदतां वराः ॥ ६ ॥ वाचनाचार्यधुर्यार्याः तत्सतीर्थ्याः शुभंयवः । तेजःसारगणिः(णि)श्रेष्ठी(ठा) उत्कृष्टयतिमार्गगाः ॥ ७ ॥ हर्षचन्द्रमुनिहर्षसमुत्कर्षप्रदायकः । चिरं जीव्याजगजन्तुप्राणत्राणपरायणः ॥८॥ तच्छिष्येण सदभ्यस्तं कुर्वता मन्दमेधसाम् । हंसप्रमोदगणिना ग्रंथ एष समर्थितः॥ यदत्र वितथं किश्चित् तत्संशोध्यं विचक्षणैः । चेतसीति समाधाय को भ्रांतः कोविदं विना ॥ दोगुहास्यगुहास्यैकमिते वर्षे कृता अमी ॥ अर्थाः सहादिसप्तम्यां पार्श्वनाथप्रसादतः । 8. सुमित्रचरित्र by हर्षकुंजरोपाध्याय. पं. ६५२ (मु.) 9. नर्मदासुंदरीकथा [by महेन्द्रसूरि ]. 35 leaves. I. १७५० Beg:-जयइ भुवणपईवो सव्वन्नू जस्स नाणजुन्हाए। लक्खिज्जइ भवभवणे कालत्तयसंभवं वच्छं(त्थू)॥१॥ End:-एसा कहा कहिया महिंदसूरिहिं नियसीसेहिं । अब्भत्थिएहि नउणे(ण) प(पं)डिव्व(च)पयडणनिमित्तं ॥ जो लिहइ जो लिहावइ वाएइ कहेइ सुणइ वा सम्म । तेसिं य वयणदेवी करेउ रक्खं पयत्तेण ॥ ७ ॥ संती करेउ संती तित्थि]यरो सयलजीवलोयस्स । तह बंभसंतिजक्खो कयरक्खो समणसंघस्स ॥ ८ ॥ निम्माया एस कहा विक्कमसंवच्छरे वइकंते । एकारसहिं सएहिं सत्तासीएहिं वरिसाणं ॥९॥ आसोयासियएगारसीए वारम्मि दिवसनाहस्स । लिहिया पढमायरियस्स मुणिणा गणिसीलचंदेण ॥ १०॥ 10. संघाचारटीका ( upto चैत्यवंदनाधिकार ). 206 leaves. अं. ७८००. Beg:-देवेन्द्रद्वंदस्तुतपादपद्मः स्वर्भूभु()वः श्रीवरकेलिसद्म। संदेहसंदोहरजःसमीरः स वः शिवायास्तु जिनेंद्रवीरः॥ चैत्यमुनिवंदनप्रभृतिभाष्यविवृतेर्यथाश्रुतं किंचित् । संघस्याचारविधिं वक्ष्ये खपरोपकाराय ॥ End:-इति श्री... विरचितायां सं० टीकायां चैत्यवंदनाधिकारः प्रथमः समाप्तः। 11. नियमसारटीका by पद्मप्रभ. (मु.) Beg:-त्वयि सति परमात्मन् मादृशान् मोहमुग्धान् । कथमतनुवशत्वान बुद्धकेशान्यजेहम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180