Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
शतदलकमलान्तःस्थो लेखः।
नव्यनीरागताकेलिकर्मक्षम यं(य)स्य भव्यैर्भजे नाम संपद्रमं । नीरसं पापहं स्मर्यते सत्तम तिग्ममोहातिविध्वंसतापाभ्रमं ॥ २ ॥ लब्धप्रमोदजनकादरसा(१)स्वधाम तापाधिकप्रमदसागरमस्तकामं । घंटारवप्रकटिताद्भुतकीर्तिराम नक्षत्रराजिरजनाय लता(नीशप्रभा)भिराम ॥ ३॥ घंटापथप्रथितकीर्तिरमोपयाम नागाधिपः परमभक्तिवशात् सवामं । गंभीरधीरसमतामयमातंगमं मं(मानतं नमत तं जिनपं निकामं ॥ ४ ॥ संसारकांतारमपास्य नाम कल्याणमालास्पदमस्तशाम । लाभाय बभ्राम तवाविराम लोभाभिभूतः श्रितरागधूमः ॥५॥ कर्मणां राशिरस्तोकलोकोद्गमः संसृतेः कारणं मे जिनेशावमं । पूर्णपुण्याढ्य दुःखं विधत्तेऽतिमं पर्ण(न) क्षमस्वां विना कोऽपि तं दुर्गमं ॥ ६ ॥ कार्मणं नितेर्ह तुमन्योऽसमः य(य)क्षराट्रपूज्य तेनोच्यते निर्मम । श्रीपते तं जहि द्राग् विधायोद्यमं दानशौंडाद्य मे देहि शं...प्रमं ॥७॥ यस्य कृपाजलधेर्विश्राम कंठगताशुसुभटसंग्रामं । भयजनकव्याया..... मं जेतारं जगतः श्रितधामं ॥ ८॥ कक्षीकृतवसुभृत...."पुर्यामं लापोच्चारमहा............। केशोच्चयमिह नयने क्षम लिंगति कमला कुरु मे क्षेमं ॥ ६॥ कलयति जगतः......प्रेम लंभयति सौख्यपटलमुद्दाम। कालं हंति च गतपरिणाम महे तं महियसो.........मं ॥ १०॥ रसनयेप्सितदानसुरद्रुमं हितमहा.....द्विजलोत्तमं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180