Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
जैनन्यायग्रन्थाः ] कैल्पटिप्पनम् । पृथ्वीचन्द्रसूरिः क्र. १३२(३) [P. P. १।१३,३।१५,३०७]
P. P. ११६९ इत्यनास्य कर्ता देवसेनगणिर्दर्शितो न सम्यग् , टिप्पनकारोऽयं स्वयं देवसेन' गणिशिष्यत्वं प्रतिपश्नवान् ; तथैव चान्यत्र सम्यग् दर्शितम् ।
प्रकीर्णके। ___ अङ्गविद्या
क्र. १३३ [P. P. ३१२३१] वीरसूरिणाऽस्या अध्ययनमकारि; यस्य जन्म सं. ९३८ वर्षे, दीक्षा सं. ९८० वर्षे, स्वर्गमनं च सं. ९९१ वर्षे बभूव इत्यन्यत्र (प्रभा० पृ. २०८) वर्णितम् ।
ज्योतिष्करण्डटीका । मलयगिरिः क्र. २३३
सर्वसिद्धान्तविषमपदपर्यायः क्र. १९७ अस्मिन् ग्रन्थे सर्वेषां जैनसिद्धान्तानां विषमपदानि परिस्फुटानि कृतानि विलोक्यन्ते । श्रीचन्द्रसूरि(पृ. २१)कृतोऽयं ग्रन्थ इति जैनप्रन्थावल्यादौ निरदेशि ।
जैनन्यायग्रन्थाः। सम्मतिटीका ( तत्त्वबोधविधायिनी)। अभयदेवसूरिः
___ क्र. १०२(१) [ A. १०१३९] "सिद्धसेनदिवाकरकृतं मूलं तु मुद्रितम् । टीकैषांऽशतो यशोविजयजैनग्रन्थमालया प्रका. शिता । टीकाकारोऽयमभयदेवसूरी राजगच्छीयप्रद्युम्नसूरिशिष्यः । वादमहार्णवग्रन्थोऽस्य कृतित्वेनान्यत्र (प्रभा० प्रशस्तिः, P. P. ३।१५९) दर्शितः । मुअनृपसभायां वादिविजेता धनेश्वरसूरिरस्य शिष्य भासीदिति सूरिशेखरस्यास्य सत्ता विक्रमीयदशमशताब्द्यां सम्भाव्यते । ले. सं. ११७१ अनेकान्तजयपताकावृत्तिटिप्पनम् । मुनिचन्द्रसूरिः
क्र. २९१ [P. P. ३।१९४] विरहाङ्कहरिभद्रसूरिकृतं मूलम् , परिच्छेदत्रयपर्यन्तं स्वोपज्ञविवरणं च मुद्रितम् । टिप्पनकारोऽयं मुनिचन्द्रसूरिः सुप्रसिद्धस्य वादिदेवसूरेर्गुरुः । अनेन सं. ११७४ वर्षे उपदेशपदवृत्ति. मेरचि । एतदतिरिक्ता धर्मबिन्दुवृत्तिः, ललितविस्तरापञ्जिका, अङ्गुलसप्ततिः, वनस्पतिसप्ततिः,
१ 'पर्युषणा० कल्पटिप्पनकं पृथ्वीचन्द्रीयम् ६४० ।-बृ० २ 'अङ्गविद्या षष्टिअ(थ्य)ध्यायात्मिका ९०००।-वृ० ३ 'ज्योतिष्करण्डवृत्तिः ससूत्रा मलय गिरीया सू. १८५०, वृ. ५०००।-बृ० ४ 'सम्मतिसूत्रं सिद्धसेनदिवाकरकृतम् गा. १०७ । सम्मतिवृत्तिः काण्डत्रयोपेता
प्रद्युम्नशिष्याभयदेवीया २५०००।-६० ५ 'अनेकान्तजयपताकावृत्तिारिभद्री ८२५०, तहिप्पनकं मौनिचन्द्रम् २०००-६०
"हरिभद्रसूरिरचिताः श्रीमदनेकान्तजयपताकाद्याः । ग्रन्थनगा विबुधानामप्यधुना दुर्गमा येऽत्र ॥ सत्पनिकादिपद्याविरचनया भगवता कृता येन । मन्दधियामपि सुगमास्ते सर्वे विश्वहितबुद्ध्या ॥"-गुर्वावल्यां मुनिसुन्दररिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180