Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
Paper mss. in Thirusaha Bhandar.
1. वादस्थल [ by प्रद्युम्नसूरि ]. 16 leaves. Beg:-स्याद्वादामृतसंसिक्ताः कदाग्रहविषापहाः ।
वंदे जैनेश्वरीवा(वी)चः परास्तसुमनःशुचः॥१॥ Refutes the contest that प्रतिमाs, installed by श्वेतांबर यतिs in उदयनविहार at आशापल्ली are not to be worshipped. End:-औष्ट्रिकमतकालकूटकुंभो भुवनांतकनिमित(त)मत्र योभूत् ।
उपपत्तिपरंपराप्रहारैः सोयमभांजि सभासदां समक्षं । आसीचर्वितवादिगर्वगरिमा श्रीदेवसूरिप्रभु
स्तत्पादाब्जमधुव्रतः समजनि श्रीमन्महेन्द्रः प्रभुः । शिष्यस्तस्य पितुः प्रबोधविधये सिद्धांतसिंधोः सुधा
मुद्धृत्या सवकि(स्खलि)तं विचारमचिरात् प्रद्युम्नसूरिय॑धात् ॥ 2. प्रबोधोदयवादस्थल [by जिनपति]. Subject seems as above. Beg:-यस्यांतःसभमायतांसलभुजास्तन्वश्वतस्रः समं
__ भांति स्म द्युततांतिकांतिलहरीलोमत्रिलोकश्रियः। शंके वल्गदुदप्रविग्रहभवोपग्राहिकर्मद्विषा
मास्यूताविति भी(जिगी)षया भगवता पायात् स वीरो जिनः ॥१॥ Subject:-आशापल्ली उदयनविहारमूर्तिनां वंदनानहत्वं केचिद्वदंति यतिप्रतिष्ठितत्वात् इति
मतनिरासः। End:-उद्धृत्य श्रुतवारिधेर्निरवधेः प्राक् सूरिवृन्दारकै.
न्य(न्य)स्ताशस्यरहस्यसंहतिसुधासबंथकुंडेश्वि(वि)यं । तामेतां प्रसमान उद्धततमोरूपो निरूप्यैषको
निष्कण्ठः कठिनेतराद्भुतनि(गि)रा चक्रेण चक्रि(के) बुधाः ॥ पूज्यश्रीजिनवल्लभप्रभुपदाध्यारोहरोहद्यशः
सूरिश्रीजिनदत्तदत्तपदवीराजीविनीभाखता(तः)। शिष्यः श्रीजिनचन्द्रसूरिसुगुरोः वि(रोर्वि)द्यासरखानिति
व्यध्वध्वंसविधेळधाजिनपतिः सूरिः प्रबोधोदयम् ॥ 3. सूक्तरनावलीवृत्ति मूल & टीका both by क्षमाकल्याण.
Composed in मगसिराबाद.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180