Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 149
________________ 74 शतदलकमललेखः । परपक्षस्य तव स्तवं त्वन्निमित्त करींद्र ( ? ) तत्तद्भावमयं वस... तस्मै...काभ्यस्तवंदे ॥ २१ ॥ नयनानन सद्रोमं संततिं तव जंगम । स्थावराशु (सु) मतां स्याम (?) नयते शमकृत्रिमं ॥ २२ ॥ Jain Education International दासानुदासस्य मम नवानंदविहंगमं । माद्यति प्राप्य सुमं नंपा ( नया ) क्षत्तां महाद्रुमं ॥ २३ ॥ क्षमाबोहित्थनिर्यामं . मानवा महाक्षमं । गुणिपूज्यं प्रीणयाम रुं(रु) चिं स्तौमि नमं नमं ॥ २४ ॥ स्मरंति यं सुंदरयक्षकर्द्दमं रागात् समादाय महंत कौंकुमं । मिथो मिलित्वा मवु ( ? ) जाड्यकुंकुमं चंद्राननं तं प्रविलोकताद्रमं ॥ २५ ॥ शतदलकमलबहिःस्थो लेखः । इत्थं पार्श्वजिनेश्वरो भुवनदिकुंभ्यंग चंद्रात्म के वर्षे वाचकरत्नसारकृपया राकादिने कार्त्तिके । मासे लोद्रपुरस्थितः शतदलोपेतेन पद्मेन सन् नूतोय सहजादिकीर्तिगणिना कल्याणमालाप्रदः ॥ २५ ॥ ऐं नमः ॥ श्रीसाहिर्गुणयोगतो युगवरेत्यहं (?) पदं दत्तवान् येभ्यः श्रोजिनचंद्रसूरय इलाविख्यात सत्कीर्त्तयः । तत्पट्टे मिततेजसो युगवराः श्रीजैनसिंहामिधा स्तत्पट्टांबुजभास्करा गणधराः श्रीजैनराजाः श्रुताः ॥ १. तैर्भाग्योदय सुंदर रिषुसरखत्षोडशाब्दे १६७५ सित द्वादश्यां सहसः प्रतिष्ठितमिदं चैत्यं खहस्तश्रिया । यस्य प्रौढतरप्रतापतरणेः श्रीपार्श्वनाथेशितुः सोयं पुण्यभरां तनोतु विपुलां लक्ष्मीं जिनः सर्वदा ॥ २ पूर्व श्री सगरो नृपोभवदलंकारोन्वये यादवे पुत्र श्रीधरराजपूर्वकधरौ तस्याथ ताभ्यां क्षितौ । श्रीमल्लोद्रपुरे जिनेशभवनं सत्कारितं षीमसी तत्पुत्रस्तदनुक्रमेण सुकृती जातः सुतः पूनसी ॥ ३ तत्पुत्रो वरधर्म्मकर्म्मणि रतः ख्यातोऽखिलैस्सद्गुणैः श्रीमलस्तनयोथ तस्य सुकृती श्रीथाहरूनामकः । श्रीशत्रुंजयतीर्थसंघरचनादीन्युत्तमानि ध्रुवं यः कार्याण्यकरोत्तथा त्वसरफ पूर्णां प्रतिष्ठाक्षणे ॥ ४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180