Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library
View full book text
________________
जैनधर्मकथा-चरितानुयोगः] ४९
नलायनम् (?) माणिक्यसूरिः पृ. ५५ [ P. P. ३।३५७ ] . नलायनमेतद् य. वि. ग्रन्थमालायां मुद्राप्यमाणं श्रूयते । कुबेरपुराणेत्यपराह्वस्य दशसु स्कन्धेषु विभक्तैः शतसगैरुपेतस्यास्य महाकाव्यस्य प्रणेताऽयं सूरिवर्योऽत्र (५,२,३,७,९,१० स्कन्धे) स्वं वटगच्छनभोमृगाङ्कत्वेन, मुनिमनोहरयोर्विधातृत्वेन यशोधरचरितानुभवसार-सेतुनाटक-साहित्यसारादिस्रष्टुत्वेन चोपालक्षयति सातो राजगच्छीयो माणिक्यसूरिरसात् पृथक् प्रतिभाति, येन सं. १२१(१)६ वर्षे काव्यप्रकाशसङ्केतः, सं. १२७६ वर्षे पार्श्वनाथचरितम् , शान्तिनाथचरितादिकं च रचितम् ।
सं. १२८२ अतिमुक्तचरित्रम् । पूर्णभद्रगणिः क्र. १०(२) स्थानाङ्ग-भगवती-ऋषिस्तवेभ्य उद्धृत्यैतञ्चरित्रं जिनपतिसूरिशिष्येण पूर्णभद्रगणिना प्रहादनपुरे प्राणायि; येन सं. १२७५ वर्षे दशश्रावकचरित्रम् , सं. १२८५ वर्षे च धन्यशालिभद्रचरित्र-कृतपुण्यचरित्रायपि विनिर्मितमत्र दृष्टिपथपान्थीभवति ।
सं. १२८५ धन्यशालिभद्रचरित्रम् । पूर्णभद्रगणिः क्र. १०(१),२६३(१)
दलालेनास्य कृतपुण्यचरित्रं धन्यचरित्रमिति नाम निर्दिष्टक्रमाङ्कयोर्निरदेशि, किन्त्वेतदेव सद द्वयं प्रतिभाति । उपरि परिचायितोऽयं कविवर्यः षट्परिच्छेदात्मक मेतत् सं. चरित्रं जेसलमेरुदुर्गेऽकृत, शोधनं तु स सूरप्रभवाचकश्चकार, वादियमदण्डदिगम्बरेशजेता कालस्व. रूपकुलकवृत्तिकर्ता यश्चन्द्रतिलकोपाध्यायं विद्यानन्दं पाठितवाने । चरित्रकारेणात्र स्वगुरुपरम्परासूचिका विस्तृता प्रशस्तिनिबद्धा । [सं. १२८५ ? ] कृतपुण्यचरित्रम् । पूर्णभद्रगणिः क्र. २६३(१)
चरित्रकारः पूर्वोक्त एव । दलालेन क्र. १०(१) निर्दिष्टं तु तत्पशस्तिनिरीक्षणेन धन्य-शालिभद्रचरित्रमिति स्पष्टं प्रतिभाति । चरित्रवस्तु चारित्ररत्नस्य दानप्रदीपे (१२ प्र० पृ. १९०-१९४) द्रष्टव्यम् ।
कालकाचार्यकथा(प्रा०) क्र. ७(२),२३६(२),२६६(२) एतत् पञ्चमीतश्चतुया पर्युषणापर्व प्रचारयितुश्चरितम् । पर्युषणाकल्पसूत्रप्रान्ते प्रभावकचरित्रादौ च संस्कृते निर्दिष्टा कथाऽस्या रूपान्तररूपा । अज्ञातकर्तृनामधेया P. P. १३,१७, १८,२९,३०,५१,६९, ३।२६,२२५, ५।५३ इत्यत्र सूचितासु केयमिति स्फुटं न ज्ञायते । सं. १२९४ मुनिसुव्रतचरित्रम् । पद्मप्रभसूरिः क्र. ८५,२३१,२३९.
[P. P. ३।३०२] अन्धकारोऽयं चान्द्रकुलीनविबुधप्रभसूरिशिष्यः, येन कुन्थुनाथचरितमपि प्रणीतम् । क्र. २३१ निर्दिष्टपुस्तकप्रान्ते सं. १३०४ वर्षे याऽस्य परिपूर्णता प्रादर्शि, सा लेखनेनेति प्रतिभाति; ग्रन्थरचना तु सं. १२९४ रूपा स्वयं ग्रन्थकारेण प्रतिपादिता । पार्श्वस्तव-भुवनदीपकादि. ग्रन्थकारोऽयमेव वाऽन्य इति न निश्चीयते ।
१ 'धन्यशालिभद्रचरित्रं पूर्णभद्रगणिना १२८५ वर्षे कृतं श्लोकाः १४६०'-. २ “सूरि जिनेश्वरगुरुं जिनतीर्थयात्राऽभ्यायातसङ्घसहितं समरजयद् यः।
श्रीस्तम्भतीर्थनगरे वरजल्पकेलौ निर्जित्य वादियमदण्डदिगम्बरेशम् ।। स श्रीसूरप्रभसमभिधो बुद्धिधामाऽभिषेको
ज्ञाता नाम खमिव निखिला लक्षणाद्याश्च विद्याः। स्फायज्यायस्त्वरितकवितानिर्मिती ब्रह्मकल्पो
विद्यानन्दं शिशुमिव भृशं हेलयाऽभाणयन्माम् ॥-अभयकुमारचरित्रप्रशस्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180