Book Title: Catalogue of Manuscripts at Jesalmer
Author(s): C D Dalal
Publisher: Central Library

View full book text
Previous | Next

Page 57
________________ ५२ [अप्रसिद्ध० चानेन संशोधिता; सं. १३१२ वर्षे चाभयतिलकोपाध्यायेन साधं चन्द्रतिलकोपाध्यायस्या. भयकुमारचरित्रमपि समशोधि । सं. १३१७ वर्षेऽनेन निजगुरुनिर्मितश्रावकधर्मप्रकरणस्य वृत्तिविरचिता। सं. १३२२ वर्षे धर्मतिलककृता जिनवल्लभीयाजितशान्तिस्तववृत्तिश्च संशोधिता । सं. १३२८ वर्षे कातन्त्रदुर्गपदप्रबोधकारः प्रबोधमूर्तिगणिः स्वग्रन्थशोधकत्वेन काव्यकृत्वेन चेम स्मरति स्म । अस्य विद्यागुरुर्जिनरत्नसूरिरित्यन्यत्र दर्शितम् । [सं. १३२२] शान्तिनाथचरित्रम् । मुनिदेवसूरिः पृ. ४९ [ P. P. ११४ ] देवचन्द्रसूरिकृतं वृहत्प्राकृतशान्तिनाथचरित्रं संक्षिप्येदं चरित्रं विरचितमिति स्वयमत्रानेन सूरिणाप्रोक्तमस्ति (पृ.४६)। संशोधनं तु स प्रद्युम्नसूरिवर्योऽकार्षीद् येन तदानीन्तनानामुदयप्रभ न्यायाम्भोधिममुं विगाह्य परितो बुद्ध्या कुशाग्रीयया सामस्त्येन महार्थसारमचिराल्लाला व्यतारीन्मम ॥ तस्य श्रीजिनरत्नसूरिचरणाम्भोजान्तिकेऽधीतिनः श्रीलक्ष्मीतिलकाभिषेकनृपते नार्थरनैबलत् । कुर्वाणाऽत्र सुवर्णदण्डरुचिरा दुर्गार्थवृत्तेश्छला देतस्या मयकोत्थितोज्ज्वलयशःश्रीवैजयन्त्युच्चकैः ॥ 'श्रीलक्ष्मीतिलकोपाध्यायैः संशोधितेयमतिनिपुणम् ।'-न्यायालङ्कार० अभयतिलकः । १ "वाग्मी तर्कज्ञवैयाकरणगणमणिः पीतसिद्धान्तसिन्धुः साहित्याध्वाध्वनीनो निरुपमकवितानर्तकीरणभूमिः । व्याख्याताऽत्राश्रुतद्याश्रयविषममहाकाव्ययुग्मस्य नाना ग्रन्थस्रष्टा च लक्ष्मीतिलकगणिमुनिर्वाचनाचार्यवर्यः ॥ ध्याश्रयटीकाकारी द्विव्याकरणः सुदृष्टसाहित्यः । सुकविरभयतिलकगणिश्चाशोधयतामिदं शास्त्रम् ॥-अभयकुमारचरिते । विचक्षणैर्ग्रन्थसुवर्णमुद्रिका विचित्रविच्छित्तसितो विनिर्मिताः । यदीयनेत्रोत्तमरत्नयोगतः श्रियं लभन्ते कृतिमण्डले पराम् ॥ तैः श्रीमल्लक्ष्मीतिलकोपाध्यायैः परोपकृत(ति)दक्षैः । विद्वद्भिवृत्तिरियं समशोधितरां प्रयत्नेन ॥ नयन-कर-शिखीन्दुमिते विक्रमवर्षे तपस्यसितषष्ट्याम् । वृत्तिः समर्थिताऽस्या मानं च सविंशतित्रिशती ॥-अजित० वृत्ती धर्मतिलकः । ३ “षट्तांगमशब्दलक्ष्ममुखसद्विद्याब्धिकुम्भोद्भवै यैः काव्यं मुखशुक्ति कृतधियां निर्दूषणं सद्गुणम् । दीप्रं चापि कृतं सतामधिहृदं हारायते तैरसौ श्रीलक्ष्मीतिलकाभिषेकतिलकैर्ग्रन्थो व्युदज्जलप्यत(?) ॥"-का. दु. प्र. ४ द्विद्विव्येकसमासु मासि सहसि श्वेतद्वितीयाबुधे । द्वेधाऽप्यत्र यदाश्रयं श्रितवता काव्यं मयेदं कृतम् । श्रीप्रद्युम्नमुनीश्वरः स विशदं सद्यः प्रसद्य व्यधात् __ज्ञैरन्यैरपि शोधनीयमसमं धृत्वा ममत्वं मयि ।-शां० प्र० 'शान्तिचरितं सं. १३२२ वर्षे मौनिदेवम् ४८८५ ।'-६० २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180