Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
महातिः ]
शब्दार्णवचंद्रिका
४पा
-
PRARARAMPAProre
पा विधार्थादौ । द्वैधं । त्रैधं । द्विधा । त्रिधा। कास्यकेभ्यः पाटालपुत्रकाः पचंतितरां । पठति
*एधात ॥ १५२ ।। ताभ्यां एषात् भवति | तरां । आयतराः । अभिरूपतराः। विधार्थादौ । द्वधा । त्रेधा ।
*तो झः ॥१६२॥ तौ तकारादौ त्यौ तमतरी *तद्वति धण् ॥ १५३ ।। द्वित्रिभ्या तहति | झसंज्ञौ स्तः । कुमारितमा । कुमारितरा । प्रकारवति विचालवति चार्थे धण स्यात् ।द्वौ प्रकारौ गुणांगादेठेयम् ॥ १६३ ॥ गुणांगममधानं द्वौ भागौ वा एषां-वैधानि । त्रैधानि । यस्य तस्मात्परयोः तमतरयोः इष्ठेयसू का स्तः ।
* याप्ये पाशः ॥१५४॥ याप्ये कुत्स्येऽर्थे | पटिष्ठः । पटुतमः। पटीयान् । पटुतरः। मृदः पाशो भवति । याप्यो वैयाकरण:-वैया- *प्रशस्यस्य श्रः॥१६४॥प्रशस्यशब्दस्य मेो करणपाशः । तार्किकपाशः ।
भवति तयोः परतः । सर्वेषामयं प्रशस्य:-श्रेष्ठः । *वांशेऽष्टमाञः ॥ १५५ ॥ अष्टमशब्दादशे अयमनयोरमाद्वा प्रशस्य:-श्रेयान् । भागे वर्तमानात् स्वार्थे अत्यो वा भवति । अष्टम * ज्यः ॥ १६५ ॥ तस्य ज्यादेशो भवति एव-आष्टमो भागः । अष्टमः।
। तयोः परतः । ज्येष्ठः । ज्यायान् ।। *षष्ठात् ॥ १५६ ॥ षष्ठादशे वर्तमानात वृद्धस्य ॥ १६६ ॥ वृद्धशब्दस्य ज्यो स्वार्थे ओ वा भवति । पाष्टः । षष्ठः। भवति तयोः परतः । सर्वेषामनयोरस्माद्वाऽयं
*कश्च माने ॥ १५७ ॥ षष्ठान्मानेऽर्थे वर्त- वृद्धः--ज्येष्ठः । ज्यायान । मानात को भवति शश्च वा । षष्ठ एव षष्ठकः । वाढातिकस्य साधनेदं ॥ १६७ ।। वाढाषाष्ठः । षष्ठः।
तिकयोः साध नेदावादेशौ स्तः तयोः परतः । * एकादाकिश्चासहाये ॥ १५८ ॥एकश- सर्वेषामयं वाढं जल्पति-साधिष्ठं । साधीयः। ब्दाद् आकिन भवत्यसहाय कश्च वा । एक एव इदमेषामनयोस्स्माहांतिकं-नेदिष्ठं । नेदीयः । एकाकी । एककः । एकः।।
युवाल्पस्य कन् वा ॥१६८ ॥ युवाल्पयोः तिलात पिंजपेजौ निष्फले ॥ १५९ ॥ कन वा भवति तयोः परतः । सर्वेषामयं प्रकष्टो तिलात निष्फलेऽर्थे पिंजपेजौ त्या स्तः । निष्फल- युवा-कनिष्ठः । यविष्ठः । अयमनयोरस्माद्वा स्तिलः-तिलपिंजः । तिलपेजः।
प्रकृष्टो युवा-कनीयान् । यवीयान् । अल्पिष्ठः । *तमः प्रकष्टे मिडश्च ॥ १६०॥ मिळूता- अल्पीयान । न्मृदश्च प्रकृष्टेऽर्थे तमो भवति । सर्वे इमे पचंति विन्मतोरुप् ॥ १६९ ॥ एतयोरुब्भवति अयमेषां प्रकृष्ट पचति-पचतितमा । जल्पतितमा । तयोः परतः । सर्वेषां सग्वीणामयं प्रकृष्टः मृदः सर्वे इमे आल्या अयमेषां प्रकृष्टः आदयः सूग्वी-सूजिष्ठः । अयमनयोरस्माहा सूजीयान् । आढ्यतमः । सुकुमारतमः।
अयमेषां त्वम्वतां प्रकृष्ट त्वग्वान-त्वचिष्ठः । *द्विविभज्ये तरः॥ १६१॥ द्वित्वे भिज्ये | त्वचीयान् ।। च पृथक्कर्तव्ये सति प्रकृष्टे तरो भवति । द्वाविमौ प्रशस्ते रूपः ॥ १७० ॥ मितान्मृदय पचत:--अयमनयोः प्रकृष्टं पचति-पचतितरां । प्रशस्तेऽर्थे रूपो भवति।प्रशस्तं पचति-पचतिरूपा पठतितरां । पटुतरः । पाठकतरः । विभज्ये-सां- वैयाकरणरूपः । पंडितरूपः ।

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305