Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 290
________________ अर्थः अर्थः दशने सं. धुः ८०९ जूष ) ८०६ शप ०७ शसु ८०८ यूष । हिसायां जैनधातुपाठे सं. धुः ८४२ दशौ ८४३ शंसु ८४४ दहै। ८४५ मिही ८४६ चह ८४७ रह दृह स्तुती भस्मीकरणे सेचने परिकल्कने यामे संघात च ८१० भष भर्त्सने । ८४९ दृहि वृद्धौ सेचने (५० वृह । शब्दे च सहन च पष्टौ च अर्दने पूजने प्रसवैश्वर्ययोः ५५ अह ६११ जिषु .८१२ विषु ८१३ मिषु ८१४ पृषु ८१५ वृषु ८१६ उक्ष । (१७ मृषु ८१८ पुष ८१९ तुषु ८२. श्रिषु ८२१ श्लिषु ८२२ श्रुषु (२३ प्लषु । ८२४ घृषु (२५ हृषु ८२६ कृषौ (२७ लस ८५६ सु ८५७ शु ८५८ डु (५९ द्र गतो ६०१ ८६१ ध्रु स्थैर्य च अभिभावे संघर्षे अलीके निलिखितौ श्लेषक्रीडनयोः ८६३ पा पाने ८२८ जर्ज (२९ चर्च ( (३० झर्झ परिभाषणहिंसातर्जनेषु हसने ८६५ घ्रा ८६६ ध्मा ८६७ ष्ठा ८६८ मा ८६९ दाणु (७० दैप गंधापादाने शब्दाग्निसंयोगयोः गतिनिवृत्ती अभ्यास दाने शोधने हर्षक्षय गात्रविनामे न्यकरणे शब्द ८३१ हसे ८३२ त्रुस । ८३३ ह्रस ८३४ हस ८३५ रस ८३६ पुषिर ८३७ मिश । ८३८ मश ८३९ णिस ८४० शश ८४१ दृशिरौ ८७१ ग्लै ८७३ चै ८७४ दै स्वप्ने रोषकृते च तृप्तौ समाधौ प्लुतिगतौ प्रक्षणे ८७८ है

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305