Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala
View full book text
________________
अर्थः
अर्थः दशने
सं. धुः ८०९ जूष ) ८०६ शप
०७ शसु ८०८ यूष ।
हिसायां
जैनधातुपाठे
सं. धुः ८४२ दशौ ८४३ शंसु ८४४ दहै। ८४५ मिही ८४६ चह ८४७ रह
दृह
स्तुती भस्मीकरणे सेचने परिकल्कने यामे
संघात च
८१० भष
भर्त्सने
।
८४९ दृहि
वृद्धौ
सेचने
(५० वृह ।
शब्दे च
सहन च
पष्टौ च
अर्दने पूजने प्रसवैश्वर्ययोः
५५ अह
६११ जिषु .८१२ विषु ८१३ मिषु ८१४ पृषु ८१५ वृषु ८१६ उक्ष । (१७ मृषु ८१८ पुष ८१९ तुषु ८२. श्रिषु ८२१ श्लिषु ८२२ श्रुषु (२३ प्लषु । ८२४ घृषु (२५ हृषु ८२६ कृषौ (२७ लस
८५६ सु ८५७ शु ८५८ डु (५९ द्र
गतो
६०१
८६१ ध्रु
स्थैर्य च
अभिभावे
संघर्षे अलीके निलिखितौ श्लेषक्रीडनयोः
८६३ पा
पाने
८२८ जर्ज (२९ चर्च ( (३० झर्झ
परिभाषणहिंसातर्जनेषु
हसने
८६५ घ्रा ८६६ ध्मा ८६७ ष्ठा ८६८ मा ८६९ दाणु (७० दैप
गंधापादाने शब्दाग्निसंयोगयोः गतिनिवृत्ती अभ्यास दाने शोधने हर्षक्षय गात्रविनामे न्यकरणे
शब्द
८३१ हसे ८३२ त्रुस । ८३३ ह्रस ८३४ हस ८३५ रस ८३६ पुषिर ८३७ मिश । ८३८ मश ८३९ णिस ८४० शश ८४१ दृशिरौ
८७१ ग्लै
८७३ चै
८७४ दै
स्वप्ने
रोषकृते च
तृप्तौ
समाधौ
प्लुतिगतौ
प्रक्षणे
८७८ है

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305