Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 275
________________ शब्दावचंद्रिका । १. ५ । । ४ । एप्नोति । तृप्तः । सुरनदी। हरिनंदनः। रीस्योः ॥१४५॥ पदांतयोः रीस्योः पूर्वमीनन्दीत्यादि । नरान् । माषान् । दोषान् । स्य खासबो मे भवति। न पाहि । पुँस्कोकिलः। नृतेर्यकि॥ १३७ ।। नृतेरि जो नास्ति। पुस्कामा । नरीनृत्यते । नर्शि। | खय् खयः शरि॥१४६॥ खयः खय् वा स्यात् स्तोः इचुना श्चुः ॥१३८॥ सकारतर्वगयोः | शरि परतः । षीरं । क्षारं । अफ्सरा । अप्सरा । शकारेंचवर्गाभ्यां योगे शकारचवर्गों भवतः । वय इति किं भवान्साधुः।शरीति किंवाक् चरति। कश्शेते । जिनालयश्शोभते । तपश्चरति । शरि दे ॥१४७॥ शरः परस्य खयः वे सपे धन्यबिनोति पुण्यं । मुनिश्छिनति पापबंध। वा स्तः । कच्छादयति । करछादयति । त्वच्छम्या । तच्चरति ।तच्छयति । तजपति । स्त्थाली । स्थाली । तज्मकारः । तमकारेण । राज्ञः । याचा। यणो मयः ॥१४८॥ यणः परस्य मयो वा प्टुना प्टुः ॥ १३९ ॥ स्तोः सकारतव- देस्तः । दीर्घः। दीर्घः । वाल्म्मीकः,वाल्मीकः । र्गयोः पकारटवर्गाभ्यां बोगे पकारटवर्गो स्तः । अथवा-मयः परस्य यणो द्वे स्तः । दद्ध्य्यत्र । कप्पडिकः । कष्टीकते । पुरुषष्टकयति । पेष्टा । दयत्र, दध्यत्र । मदव्वत्र । मध्वत्र । मदध्वत्र । तट्टीकते । तद्वकारेण । तड्डीनं । तद्दौकते। अचो होहचः ॥१४९॥ अचः पराभ्यां भवाण्णकारीयति । | रेफहकाराभ्यां परस्य रेफहकाराज्यर्जितस्य टोर्नाम्नगरीनवतेः ॥ १४० ॥ पदांताट्टोः वर्णम्य द्वे वा स्तः।आर्य्यः । आर्यः । वास्यं । परेषां एषां तोष्टुर्भवति । षण्णां । षण्णगरी। वायं । अच इति कि?हनुते । अर्हच इति किं ! पण्णवतिः । नियमार्थोऽयं योगः- पदाताहोरेषा- अर्हः । श्रीहृदः । वीरः। मेव टुर्नान्यम्य । षट्तयं । षट्त्वं । षट्ता । अघः ॥१५०॥ अदीसंज्ञकादचः परस्य द्वेषा मधुलिट् सीदति नरकातत्वामृतलिट् तरति दुःख। स्तः । पथ्यदनं । पत्य्यदनं । त्वक्, त्वक्क् । न तोपि ॥१४१॥ षकारे परे तवर्गस्य त्वग्ग , त्वम् । तत् । तत् । तद् । तद् । अब नास्ति । तीर्थकृत्षोडशः । महापंडः । पीति इति किं ! पात्रं । किं ! तहकारः । न स्फेऽचि ॥ १५१ ॥ स्फसंज्ञे आचि च शात् ॥१४२॥ शकारातो चुर्न स्यात् । परे अर्हचा द्वे रूपे न स्तः। इंद्राकृत्स्नादधिामधु । अभाति । प्रश्नः। | शरः ॥१५२॥ शरोऽचि द्वे न स्त:। आदर्श। यगेको वा ॥१५॥ यर:पदांतस्य के वर्षः । तर्स । अचीति किं ! वय॑ते । परे मे वा भवति । बाल्मधुरः । वाग्मधुरः पुत्रस्यादिन्पुत्रादिन्याक्रोशे ॥ १५३ ॥ बम्नीति । अज्नीतिः । षण्मुखानि । पमुखानि | आदिनि पुत्रादिनि च परे पुत्रस्याकोशे दून स्त समयनं । तद्यनं । कुम्मंडलं । ककुमंडलं । आक्रोशविषये । पुत्रादिनी । पुत्रपुत्रादिनी इति किं ! गुरुवापमाणं । स्विमसि पापे । माक्रोश इति किं ! पुत्रादिनी। स्ये ॥१४४॥ यरः संज्ञकादौ से परे पुत्रपुत्रादिनी शिशुमारी । नित्यं गदेवो भवतिवाङ्मयाभवन्मयः।तन्मात्रं ।। बालो मा पानि ॥१५॥शल वर्णनां जश्

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305