Book Title: Shabdarnava Chandrika
Author(s): Shreelal Jain Vyakaranshastri
Publisher: Pannalal Jain Granthamala

View full book text
Previous | Next

Page 266
________________ सनातनजैनथमा लायो। वन मुखर उपाध्याय शक्तून पाययति। पुत्रांच सीरादेशः सुक्चागमा पविण भरतः। लातं, सप्लीज पर चाक्टं कुल ३माम च गच्छ।पक्षे ना पुस्खातं । (स्कोकिला । पुस्कोकिला । पुमा अशोको प्रतिपदं ॥१३॥ प्रमेतदुक्तौ संचालयतीति (बनी। पुबली । स्पुना। प प्रसिप रे पो का भवति । अगमाः३ पूर्वा- पुंस्पुत्राखीति कि युगका। बागा। पुंदासा। श्न प्रागा ३न् देवदता ३ 1 अगमा३म् जिन अपर इति किं ! पुंक्षुरः। दत्ता ३ । पथेन । प्रश्नोक्त्योरिति किं ! नव्यप्रधान ॥२॥ नकारस्य पदांतवं प्रामं गच्छ। स्थाम्परे छवि सी मुकौस्तः प्रशानशब्द विहाय) प्रभा विचारमत्यभिवादेष्वेचोंऽतेदेरादि- भाँच्छादबति । मौष्ठकारीयति । भास्धुडति । दुसरः॥१३५॥ प्रभाविष्वर्षे वाक्यस्यांते वर्तमान- भवाँ धरति । भवाँष्टीकते । भवाँस्तरति । छवीति स्थादिसंज्ञकस्य एचः आकारः पो भवन् इदुत्पर किं ! भवान् करोति । अमशानिति किशान् भाकारः पो भवति । अदास्तमा३ इ । अदाः चिनोति । बम्पर इति किं भवान्त्सरुकः। पटा३ उ । शोभनः खस्वसि आग्निभूता ३ । कास्कान् शाकान्शब्दस्य कानि परे सी शोभन: खल्वसि । पटा३ उ अध्येतव्यं । गृहा मुको निपात्यो । काँस्कान् । कास्कान्पश्य । ३१ उत वसतौ । आयुष्मंती स्तः पुत्रपुत्रा समः स्कसि ॥४॥ ससुटकस्व कमासकारे उप्रभाष्विति किंदिस्यो३घातयिष्यामि त्वां। परे समः सी सुको स्त: । सँस्को । संस्कर्ता। एच इति किं ! भद्रकासि कुमारी३ । अत इति | स्कृप्रहण किं: संस्मरति । सीति कि संचस्कार । किं ? मद्रोऽसि मौः ३ । अदेरिति किं ? अपा- +नः पिरीरुग्वा ॥ ५ ॥ नन्शब्दस्य काश्म् मोदना३म् कन्ये३ । | पकारे परे रीरादेशः रुवागमः पर्वायेण स्तः । वचि संघौ ॥१३६॥ एचः स्थाने यो नःपाहि । ३:पाहि । नृन्पाहि । इदुतौ तयोरिदुतोरचिपरे यकारवकारादेशौ स्तः भगवनवत्वषक्तो रिकावऽवस्यौः ॥६॥ संधिविवक्षायाम् । अग्ना३यिदं । पटा३वत्र । एका को रियो भवति तदैवाऽवशब्दस्य च ओत्वं । अचीति किं ? अग्नाश्इ.गतं । पटा३ उगतं । हे भगोः । हे भगवन् । हेमोः ।हे भवन् । हे संधाविति किं अमाश इदं । संधावित्याधिकार- अयो। हे अपवन् । काविति विहे भगवती। श्वाचतुष्टयात् । हे भवंतौ । हे अघवंती। . इति जैनेंद्रव्याकरणे शब्दार्णवचन्द्रिकायां ___ बोदाचोशिाजाप्रतात् ओकारादकवृत्तौ पंचमस्याध्यायस्य च परस्य रेर्यो भवति-अशि परतः । भगोयन तृतीयः पादः। भोयत्र । कयास्ते । देवामासते । महतोकार कि गोरत्रामशीति विमोसनसिरिति कि'पुनरत्र ।। +न्योऽस्पष्टःखं ताम्बामकारबकारयोचतुर्थः पादः। रस्पष्टः स च भवत्यति परतः । भोपत्र । भो पुमः खय्यंऽपरे सीसुक् ॥१॥ पुम इत्ये- मत्र । पटवु पट उ । तपसापरलेति तस्य यदत्यं पाते वर्तमानस्य मम्परे खपि परतः किं ! नयनं ।

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305